SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ - लोमशेन उपनिषद्वाक्यमहाकोशः वचनालोमशेन ह स्म वै चर्मणा पुरा लोहितं तिलकं ध्यायेत् गुह्मका. ११ वीणा भपिदधति ३ ऐत. २।५२ | लोहिनी द्यौर्भवति ३ऐत. २।४।४ लोम हिङ्कारस्त्वत्प्रस्तावो मार स लौकिकवैदिकमप्युपसंहृत्य सर्वत्र मुद्गीथोऽस्थि प्रतिहारो मज्जा पुण्यापुण्यवर्जितो ज्ञानाज्ञाननिधनमेतद्यज्ञायज्ञीयमङ्गेषु प्रोतम् छांदो. २।१९।१ मपि विहाय...देहत्यागं लोमाधरोष्ठमथर्ववेदः प्रीणातु पाचम. ४ करोति यः सोऽवधूतः तुरीया.३ लोमानि धूमो योनिरर्चिर्यदन्तः लौकिकवैदिकसामर्थ्य स्वचतुर्दश. करोति तेऽङ्गारा अभिनन्दा करणप्रवृत्तिं च पुत्रे समारोप्य विस्फुलिङ्गाः बृह. ६।२।१३ तदभावे शिष्ये तदभावे स्वालोमानि बर्हिः (यज्ञस्य) महाना. १८।१ स्मन्येव...तत्त्वमस्यादिवाक्यार्थलोहानां काञ्चनं वरम् इतिहा. ४९ स्वरूपानुसन्धानं कुर्वनुदीची लोहितशुक्लकृष्णगुणमयीगुणसाम्या दिशं गच्छेत् निर्वाच्यामूलप्रकृतिरासीत् पैङ्गलो. १२ लौकिकाग्नीनुदरानौ समारोपयेत् आरुणि. २ यो. चू. ६६ ध्या. बि. ९३ वकारं जीवबीजं च उदानं व्याधिविनाशिनी सुमहती शङ्खवर्णकम् घ्या. बि. ९६ मुद्रा नृणां कथ्यते वक्तव्यमेवाप्येति यो वक्तव्य. | वक्षोन्यस्तहनुनिपीड्य सुषिरं योनेश्व मेवास्तमेति सुबालो. ९६ वामाशिणा हस्ताभ्यामनुवक्ता चास्य वाहगन्यो न लभ्यो... कठो. १२२ धारयन्प्रविततं पादं तथा वकाणि ते त्वरमाणा विशन्ति भ.गी. १०२७ दक्षिणम् । आपूर्य श्वसनेन वकेण सीत्कारपूर्वकं वायुं गृहीत्वा कुक्षियुगलं बध्धा शनै रेचयेयथाशक्ति कुंभयित्वा नासाभ्यां देषा पातकनाशिनी ननु महारेचयेत् , तेन भुत्तुष्णालस्य मुद्रा नगा प्रोच्यते निद्रा न जायते शांडि.११७१४ वक्षो वसत्यस्य वरां वरिष्ठं वाकं वकेणापूर्य वायुं हुतवहनिलये दधाना ववृधे समस्तं तस्मै ऽपानमाकृष्य धृत्वा स्वाङ्गुष्ठा वरिष्ठाय वरप्रवृद्धयै स्वाहा द्यङ्गुलीभिर्वरकरतलयोः षडुि वक्ष्क्ष्यन्ते कारणान्यष्टौ स्मृतियेरेवं निरुध्य । ... पश्यन्ति रुपचर्यते प्रत्ययांशं प्रणवबहुविधध्यान. वक्ष्यामि भरतर्षभ संलीनचित्ताः सौभाग्य. ७ वक्ष्यामि हितकाम्यया वकेणोत्पलनालेन तोयमाकर्षये वचनात्पुरुषो ह्यव्यक्तमुखेन मरः । एवं वायुर्ग्रहीतव्यः त्रिगुणं भुते पूरकस्येति लक्षणम् म. ना. १३ वचनादानगमनविसर्गानन्दवतुमर्हस्यशेषेण भ.गी.१०११६ पञ्चकम् वक्रतुण्डाय हुमिति चतुर्थः पादः ग. पू. ता.१२१३ वचनादानगमनविसर्गानन्दहानोवक्षोन्यस्तवपुः प्रपीड्य सुचिरं पेक्षाबुद्धयोऽनङ्गकुसुमादिशक्तयोनि च वामाशिणा...सेयं योऽष्टी पारमा. ९।२ आयुर्वे. २० भ.गी. ८२३ भ.गी. १०१ मैत्रा. ६।१० राहो. १११२ भावनो.३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy