SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ लोकस्य लोकस्य नरकान्मृत्योर्महाभयाश्च संरक्षणी (गोपी) छोकस्य संकृत्यै सर्व सङ्कल्पते छोकर सृजति प्रभु छोकं मे यजमानाय विन्देष वै यजमानस्य लोक एवास्मि छोका अलोका देवा व्यदेवा वेदा गोपीचं. ६ छांदो. ७/४/२ भ.गी. ५।१४ छांदो.२/२४/५ वेदा अत्र स्तेनोऽस्तेनो भवति बृद्द. ४/३/२२ लोका इति लोकविदो देवा इति व तद्विदः लोका तिहार परोक्ष समापाद्याः कादिम ितमुवाच तस्मै या इष्टका यावतीर्वा यथा वा । स चापि तत्प्रत्यवदद्यथोक्तमथास्य मृत्युः पुनरेवाह तुष्टः छोकानुप्रहार्थ मायासहितं ब्रह्म सम्भोगवशादस्य चन्दनस्य वैभवम् लोकानुवर्तनं त्यक्त्वा त्यक्त्वा देहानुवर्तनम् । शास्त्रानुवर्तनं त्यक्त्वा एव भुङ्क्ते लोकान्नोद्विजते च यः लोकान्प्रत्युत्थायिनस्त एवमेवानुपरिवर्तते लोकान् समप्रान् वदनैर्ज्वलद्भिः खोकान् समाहर्तुमिह प्रवृत्तः छोकान्... सर्वाणि च भूतानि उपनिषद्वाक्यमहाकोशः स्थावरजङ्गमान्यनुभवेयम् लोकायता दिसायान्ता जीवविश्रान्तिमाश्रिताः । तस्मान्मुमुक्षुभिनैव मतिर्जीवेशवादयोः । कार्या किन्तु ब्रह्मतत्त्वं निश्चलेन विचार्यवाम् [ महो. ४।७४+ लोकालोकं दहति धर्माधर्मे दहत्यभास्करममर्यादं निरालोकमतः परं दद्दति Jain Education International वैतथ्य. २१ संहितो. २११ स्वाध्यासापनयं कुरु [अक्ष्युप. ४५+ अध्यात्मो. ३ लोकान्तरगखः कर्मार्जितफलं स कठो. १।१५ गोपीचं. ८ तरो यद्येकोsस्ति लोकेषु पश्यविधं सामोपासीत लोके साधु प्रजायास्तन्तुं तन्वानः पितॄणामनृणो भवति लोकेऽस्मिन् द्विविधा निष्ठा लो ब्रह्म गुरुर्ब्रह्म शिष्यो ब्रह्म सदाशिवः । पूर्व ब्रह्म परं ब्रह्म शुद्धं ब्रह्म शुभाशुभम लोको मामजमव्ययम् लोको म्रियते जननाय च लोकोऽयं कर्मबन्धनः लोपामुद्रायाः शक्तिकूटराजं पठित्वा वैष्णवी विद्या द्वादशे धामनि व्याचक्षते लोभक्रोधादयो दैत्याः लोभ मोहं भयं दर्प कामं क्रोधं च किल्बिषम् लोभः प्रवृत्तिरारम्भः लोभादयः पशवः लोभोपहतचेतसः लोमभ्य ओषधिवनस्पतयो हृदयं निरभिद्यत लोमभ्य ओषधिवनस्पतयो ललाटात्क्रोधजो रुद्रो जायते सुबालो १५/१-२ लोमशां पशुभिः सह स्वाहा पैङ्गलो. २१७ भ.गी. १२/१९ बृह. ६/२/१६ भ. गी. ११।३० भ.गी. १९३२ २ प्रणवो. १ वराहो. २/५५ लोमशां लोकास्तं परादुर्योऽन्यत्रात्मनो लोकान्वेद [ बृह. २।४।६+ लोकाँल्लोकविदः प्राहुराश्रमा इति तद्विदः । स्त्रीपुन्नपुंसकं लैङ्गाः परापरमथापरे लोकाः सङ्कल्पन्ते लोकानां सं स्यै ( मा. पा. ) लोकीभवति सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति लोके दातार सर्वभूतान्युपजीवन्ति लोके धर्मिष्ठं प्रजा उपसर्पन्ति लोके परमहंस परिव्राजको दुर्लभ For Private & Personal Use Only महान्कीर्त्या लोकान्न निन्देत्तद्व्रतम् छांदो. २।१७।२ लोके जन्म यदीदृशम् ४/५/७ शा. यज्ञस्य ५५५ वैतथ्य. २७ छांदो. ७/४/२ भ.गी. ६१४२ महाना. १७/५ महाना. १०/६ प. हं प. ११ छांदो. २२११ महाना. १७/७ भ. गी. ३३३ ते. बिं. ६।३७ भ.गी. ७/२५ भवसं. ११२५ भ. गी. ३१९ त्रि. ता. १।१६ कृष्णो. ९ ते.बि. १।१२ भ.गी. १४/१२ गर्भो. ११ भ.गी. ११३८ २ ऐत. १४ सुबालो. रा वैत्ति. १।४।१ www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy