SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ ५५४ लाङ्गला. उपनिषद्वाक्यमहाकोशः लोकस्य लाङ्गलानामेवैते बहुलमनुदात्तानु. | लिङ्गाभावात्तु कैवल्यमिति ब्रह्मानुदात्तं चानुदात्तमवृद्धं वृद्धं..भवति संहितो. ३२ । शासनम् ना. प. ४॥३७ लाभालाभयोः समो भूत्वा... लिङ्गाभिषेकं निर्माल्यं गुरोरभिषेकसन्यासेन देहत्यागं करोति तीर्थ महेश्वरपादोदकं जन्मस परमहंसः जाबालो.६ मालिन्यं प्रक्षालयति १ रुद्रोप. ३ लाभालाभावसद्विद्धि जयाजय. लिङ्गे सत्यपि खल्वस्मिज्ञानमेव मसन्मयम् ते. बि. ३१५६ हि कारणम् ना. प. ४॥३३ लाभालाभौ जयाजयो भ.गी. २१३८ । लिप्यते न स पापेन भ. गी. ५/१० लाभालाभे समो भूत्वा...शरीर लीयते हि सुषुप्तौ तन्निगृहीतं त्रयमुत्सृज्य सन्यासेनैव देह न लीयते । तदेव निर्भयं ब्रह्म त्यागं करोति स कृतकृत्यो भवति ना. प. ३.८७ । ज्ञानालोकं समन्ततः अद्वैत. ३५ लाभालाभौ समौ कृत्वा गोवृत्त्या लीलया कल्पयामास चित्राः प्राणसन्धारणं कुर्वन् ...प्रणवा सङ्कल्पतः प्रजाः। नानाचारत्मकत्वेन देहत्यागं करोति समारम्भा गन्धर्वनगरं यथा महो. ५।१६२ यः सोऽवधूतः तुरीया. ३ लीलयैव यदादत्ते दिक्कालकलितं लाभालाभौ समौ कृत्वा गोवृत्त्या वपुः । तदेव जीवपर्यायवासनाभैक्षमाचरन्...सन्यासेन देह वेशतः परम् । मनः सम्पद्यते त्यागं करोति स परमहंस. लोलं कलनाकलनोन्मुखम् महो. ५।१४५ परिव्राजकः प. हं. प. ८ (एवं) लीलाकामशरीरी स्वलामे चैव न हर्षयेत् , प्राण विनोदार्थ भक्तैः सहोत्कण्ठिते. यानिकमात्र: स्यात् ना. प. ५।१८ स्तत्र क्रीडति कृष्णः राधोप. ४२ लालनास्निग्धललना पालनात् लुप्तपिण्डोदकक्रिया: भ. गी. ११४२ पालक: पिता । सुहृदुत्तमवि लुब्धो हिंसात्मकोऽशुचिः भ. गी.१८१३७ न्यासान्मनो मन्ये मनीषिणः __महो. ५।८० लेलायन्तीरिव सजिहाना इव आर्षे. ७१ लिङ्ग तृतीयभागेन भवेद्याः लेलिह्यसे ग्रसमानः समन्तात् भ.गी. ११३० समुच्छ्रयः शिवो. २२ लेशतः प्राप्तसत्ताकः स एव धनतां लिङ्गनालात्समाकृष्य वायुमप्य शनैः । याति चित्तत्वमापूर्य प्रतो मुने |...मूलाधारस्य __दृढं जाडयाय मेघवत् महो. ५।१७९ विप्रेन्द्र मध्ये तं तु निरोधयेत् जा.द. ६४० | लोकत्रयं प्रव्यथितं महात्मन् भ.गी. ११०२० लिङ्गमोठारमिष्यते शिवो. ०२४ | लोकत्रयेऽपि कर्तव्यं किश्चिन्नालिडरूपिणं मां सम्पूज्य चिन्त स्त्यात्मवेदिनाम् जा. द. श२४ यन्ति सिद्धाः सिद्धिङ्गताः भस्मजा. २११३ । लोकत्रयेऽप्यप्रतिमप्रभाव भ.गी. १११४३ लिङ्गं प्रचरेच्छाखात् लिङ्गोप. २ लोकवासनया जन्तोः शास्त्रलिङ्गं च कारणं चैव चिन्मात्रा वासनयाऽपि च । देहवासनया अहि विद्यते ते. बि. २१३२ ज्ञानं यथावन्नैव जायते मुक्तिको.२।२ (अथ) लिङ्गात्संहत्य तेजसा लोकसंग्रहमेवापि भ.गी. ३२० शरीरत्रयं संव्याप्य...मात्रा लोकसङ्घयुक्तानि नैवकुर्यान्नकारयेत् ना. प. १६३३ भिरोतानुज्ञात्रनुज्ञा विकल्परूपं लोकस्तदनुवर्तते भ. गी. ३२१ चिन्तयन्प्रसेत् नृसिंहो. ३।४ । लोकस्य द्वारमर्चिष्मत्पवित्रम् मुदर्श.५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy