SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ लक्ष्यं सउपनिषद्वाक्यमहाकोशः लकं ५५५ लक्ष्यं सर्वगतं चैव शरः सर्वगतो लम्बोदगेऽहं पुरुषोत्तमोऽहं विनामुखः। वेद्धा सर्वगतश्चैव शिव न्तकोऽहं विजयात्मकोऽहम् हेरम्बो. १२ लक्ष्यं न संशयः रुद्रहृ. ३९ । लम्भुको ह वासो भवत्यनग्नो ह लक्ष्यालक्ष्यमति त्यक्त्वा यस्तिप्ठे वासो भदति छांदो. ५।२।२ स्केवलात्मना। शिव एव स्वयं लयमन्त्रठा योगा योगो ह्यष्टाङ्गसाक्षादयं ब्रह्मविदुत्तमः आत्मो. १५ संयुतः वराहो. ५.१० [महो. ४१८५+ लययोगश्चित्तलयः कोटिशः लक्ष्यालक्ष्यविहीनोऽस्मि लयहीन. __ परिकीर्तितः १ यो. स. २३ रसोऽस्म्यहम् मैत्रे. ३३१३ लयविक्षेपरहितं मनः कृत्वा लक्ष्येऽन्तर्बाह्यायां दृष्टौ निमेषोन्मेष सुनिश्चलम् । यदा यात्यमनीवर्जितायां च इयं शाम्भवी भावं तदा तत्परमं पदम् - मैत्रा. ६३४ मुद्रा भवति मं. त्रा. १४ लघुत्वमारोग्यमलोलुपत्वं वर्णप्रसाद लयस्तमश्च विक्षेपस्तेजः स्वेदश्च स्वरसौष्ठवं च।गन्धःशुभो मूत्र शून्यता । एवं हि विनचाहुल्यं पुरीषमल्पं योगप्रवृत्ति प्रथमां वदन्ति श्वेताश्व.२०१३ त्याज्यं ब्रह्मविशारदैः ते. बि. ११४१ लष्वाशिना धृतिमता परिभावितव्य लयात् ( मनसः) सम्प्राप्यते संसाररोगहरमौपधमद्वितीयम् यो. शि.११९० सौख्यं स्वात्मानन्दं परं पदम् यो.शि.१११३६लध्वाहारो यमेष्वेको मख्यो भवति लयेन पलमात्रेण आसनस्थो न नेतरः १ यो. त. २८ खिद्यते । स्वल्पश्वासो भवे. लापुरीदाहन उदधिलवन...सर्व द्योगी खल्पोन्भेषयुतस्तथा अमन. ११३९ शत्रून्छिन्धि छिन्धि लाङ्गलो. ३ लये सम्बोधयेश्चित्तं, विक्षिप्तं शमलज्जा मतिस्तुष्टिरिष्टा च पुष्टा लक्ष्मी येत्पुनः । सकषायं विजानीयात् रुमा ललिता लालपन्ती त्रि.महो.६ समप्राप्तं न चालयेत् अद्वैत. ४ लब्धयोगनिद्रस्य योगिनः कालो नास्ति शांडि.१७१८ ललाटमेवोक्थं, यथा द्यौस्तथा १ऐत. ११२६ ब्धयोगोऽथ बुद्धयेत (लब्धयोगेन ललाटाच्चैव मे रुद्रो देवः क्रोधाबोद्धव्यं ) प्रसन्नं परमेश्वरम् ___ द्विनिस्मृतः ना. महो. ४० (परमेष्ठिनम् ) यो. शि. १७८ ललाटाक्रोवजो रुदो जायते सुबालो. २१ लब्ध गोभस्म नो चेदन्यगोक्षारं (धार्य) अ.जा. ३१ ललाटे ऊर्वपुण्डू मध्यच्छिद्रं सि. वि.३ बमोच ततः कामान् - भ.गी.।२२ । लवणमेतदुदकेऽवधायाथ मा लभते धारणाद्योगं येन शुद्धयति प्रातरुपसीदथाः छांदो. ६१३३१ वे मतिः। लब्ध्वा सर्वप्रयत्नेन लवणं तोयसम्पाद्यथा तोयसंयतिस्तत्परो भवेत् दुर्वासो. १।१३ मयं भवेत । मनोऽपि ब्रह्मलभते नासया यद्यत्तत्तदात्मेति सम्पत्तिथा ब्रह्ममयं भवेत् अमन. ११२९ भावयेत १ यो. त. ७० लवणेन सुवर्णर सन्दध्यात्सुवर्णेन भते पौर्वदेहिकम् भ.गी. ६४३ रजत रजतेन अपु पुणा भन्तेवानिर्वाणमृषयाक्षीणकल्मषाः भ. गी. ५२५ सीसर सीसेन लोहरलोहेन उमन्ते ब्रह्म निर्वाणं शुद्धा दारु दारुणा चर्म छांदो. ४.१७७ ध्यानेन योगिनः दुर्वासो. १२१० लबैकं न धावयेजन्तुसंरक्षणार्थ लभन्ते युद्धमीरशम् भ.गी. २०३२ । वर्षवर्जमिति कठरु. ४ ७० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy