SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ रतो देवाः, उपनिषद्वाक्यमहाकोशः लक्ष्य त रतो देवाः, देवानां रेतो वर्ष, वर्षस्य रोचमानां त्वासादयामि चित्त्यु, १९:१ रेत ओषधयः, ओषधीनां रेतो रोचिष्णुरिति वा महमेतमुपास ऽनं, मन्नस्य रेतो रेतः, रेतसो इति, स य एवमेतमुपास्ते रेतः प्रजाः, प्रजानां रेतो हृदयं, गचिष्णुई भवति, गेचिनाहृदयस्य रेतो मनः, मनसो रेतो हास्य प्रजा भवति वाक्, वाचो रेतः कर्म १ऐत. ११३।१ ।। बृह. २।११९ रेतोबुद्ध यापमनस्स्वरूपमिति लिङ्गम् लिङ्गोप. १ रोदनाद्रुद्रसंज्ञः (अभवत् ) गणेशो. ३११३ रेतो वै प्रजापतिः बृह. ६।१६ गेदस्योरन्तदेशेषु अपैतं मृत्युं जयति सूर्यता. ११२ रेतो होचकाम, तत्संवत्सरं प्रोष्याग रोमहर्षश्च जायते भ.गी. १२२९ स्योवाच कथमशकत मदृते रोहिणीतनयो विश्व अकाराक्षर. जीवितुमिति वृह. ६११२ सम्भव: गोपालो. २०१६ रेफारूढा मूर्तयः स्युः शक्तयस्तिस्र रोहिणीः पिङ्गला एकरूपाः चित्त्यु. ११।१० एव च रा. पू.ता. २१३ रोम फल के सूर्यवर्चसि मन्त्ररेफो ज्योतिर्मये तस्मात्कृतमाकार मानुभं विन्यस्य तदस्य कण्ट योजनम् रामर, ५/६ प्रत्यमुश्चन अव्यक्तो. ८ कमानि षट्शतानि गवामयं निष्को. रौद्री बोरा या तैजसी तनः बृ. जा. २२ ऽयमश्वतरीरथो नु म एतां भगवो रौद्रेण त्वाऽङ्गिरसां मनसा देवताशाधियां देवतामुपास्स इति छादा. ४।२।२ न्यायामि वनदु. १६० रोगातों गां विहाय प्रशस्तगोमय रौप्यबुद्धिः शुक्तिकायां सीपुंसो__ माहरेत् ( भस्मार्थ) वृ. जा. ३११ रोचनालभनं कुर्याद्भूययेदात्मन भ्रंमतो यथा ( मृषवोदेति सकलं मृपैव प्रविलीयते) योगकु. ११८० स्तनुम् । अङ्गुलीयाक्षसूत्रं च कर्णमात्रे च धारयेत शिवो. ४४ गौहिणी लायेद्यस्तु ज्ञानादरोचनो रोचमानः शोभनो शोभ ज्ञानतोऽपि वा । आसुरं माना कल्याणः नृ. पृ. २०११ तद्भवेच्छाई पितृणा नोपनिष्ठते इतिहा. ६० लकारं पृथिवीरूपं व्यानं बन्धूकसन्निभम् ध्या. बि. ९६ लक्षमात्रं तु प्रजपेत्स्वस्वरूपं भवेन्मनुः ना.पू.ता.४।१६ लक्ष्मणप्राणप्रतिष्ठानन्दकर स्थलजला निमर्ममेदिन्सर्वशत्रून्छिन्धि चिन्धि लागलो. ३ लक्ष्मणेन प्रगणितमक्ष्णः कोणेन सायकम् ।...लक्ष्मणेन धृतच्छत्रमथवा पुष्पकोपरि ।... एवं लब्ध्वा जयार्थी तु वर्णलक्षं अपेन्मनुम् रामर. २०१२ लाक्ष्मीमूलप्रकृतिरिति विज्ञायते ना.पू.ता. ५६ लक्ष्मीसहायोऽद्वयकु जराकृति चतुर्भुजश्चन्द्रकलाकलापः । माया. शरीगे मधुरस्वभावस्तस्य ध्यानात्पूजनात्तत्स्वभावा हेरम्बो .६ लक्ष्मी क्षीरसमुद्रराजतनया श्रीरङ्गधामेश्ररी...तात्रेलोक्यकुटुम्बिनी सरसिजां वन्दे मुकुन्दप्रियाम् वनदु. ८४ लक्ष्यं तदेवाक्षरं सोम्य विद्धि मुण्ड . २।२।३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy