SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ - तत्र वै रुद्रोहि उपनिषद्वाक्यमहाकोशः रेतसे ५५१ रुद्रोहि शाश्वतेन वै पुराणेनेषमूर्जेण | रेचक-पूरक कुम्भक-भेदेन स तपसा नियन्ता म.शिरः ३।११ त्रिविधः (प्राणायामः) शांडि. १२६१ रूपकार्यसमाख्याश्च भियन्ते तत्र रेचकपूरकयुक्तः सहितः ( कुम्भकः ), अद्वैत.६ तद्वर्जितः केवलः । केवलमिद्धि. रूपप्रहणप्रयोजनस्यमनश्चक्षुरधीनत्वात् भद्वयता. ६ । पर्यन्तं सहितमभ्यसेत् शांडि.११७.१४ रूपमत्यद्भुतं हरेः - भ.गी. १८१७७ रेचकं पूरकं चैव कुम्भमध्ये निरोरूपमिति गान्धर्वाः ( उपासते) मुगलो. ३२ धयेत् । दृश्यमाने परे लक्ष्ये रूपवदविज्ञेयं ज्ञानरूपमानन्दमयमासीत् अव्यक्तो. १ ब्रह्मणि स्वयमाश्रितः वराहो. ५।५४ रूपवदिदं तेजो रूपाग्निभ्यां भिन्नं गोपालो. २७ रेचकं पूरकं मुक्त्वा कुम्भकं नित्यरूपवान् भवति । भतिरूपवान्भवति गणेशो. २।२। मभ्यसेत् जा. द. ६१८ रेचकं पूरकं मुक्त्वा कुम्भ केन रूपस्थानां देवतानां पुरुयनास्त्रादि स्थित: सुधीः प्र. वि. २१ कल्पना रा. पू.ता. १८ " रेचकं पूरक मुक्त्वा कुम्भीकरणमेव रूपं नाहं नाम नाहं न कर्म ब्री. वाई सच्चिदानन्दरूपम् सर्वसारो.११ . यः। करोति त्रिषु कालेषु नैव रूपं परं दर्शितमात्मयोगात् तस्यास्ति दुर्लभम् त्रि.बा.२।१०८ भ.गी. १९४७ रेचकं पूरकं मुक्त्वा वायुना स्थीयते रूपं महत्ते बहुवक्त्रनेत्रम् भ.गी. १९२२३ स्थिरम् । नाना नादा प्रवर्तन्ते रूपं रूपं जनुषा बोभवीमि माया संखवेश्चन्द्रमण्डलम् यो.शि. १।१२७ भिरेको अभिचाकशानः बा. मं. ११ । रेचकःपूरकश्चैव कुम्भकः प्रणवात्मकः। रूपं रूपं प्रतिरूपो बभूव [कठो.५।९+ बृह. २।५।१९ प्राणायामो भवेदेवं मात्रा रूपं रूपं प्रतिरूपो बहिश्च कठो. ५।९,१० द्वादशसंयुतः यो. चू. १०१ रूपं शब्दस्तथा स्पों रसो गन्ध रेचकेन तु विद्यात्मा ललाटस्थ स्तथैव च । इन्द्रियान्विजा त्रिलोचनम् ।...तत्रार्कचन्द्रनीयात्पञ्चैव नृपसत्तम भवसं. २०१७ १७ वहीनायुपर्युपरि चिन्तयेत् ध्या.बि.३२-३४ रूपं सर्वमसद्विद्धि रसं सर्वमसन्मयम् ते. बि. ३२५७ रेचनं पुरणं वायोः शोधनं रेचनं (मथ) रूपाणां चक्षुरित्येतदेषा. तथा । चतुर्भिः छेशनं वायोः मुक्थमतो हि सर्वाणि रूपा प्राणायाम उदीर्यते त्रि. प्रा. २।९४ ण्युत्तिष्ठन्ति बृह. १शक्षा२, रेचयेत्पिङ्गलानाड्या द्वात्रिंशन्मात्रया रूपाणि देवः दुरुते बहूनि बृह. ४।३।१३ । पुनः ।...शनैरशीतिपर्यन्तं रूपाणि पञ्चतन्मात्राम्पुरुषःप्रकृतिर्नव गुह्यका. ७ . चतुर्वारं समभ्यसेत् १ यो. त. ४२ रूपाण्येव यस्यायतनं चक्षुलोको रेत एव यस्यायतनर हृदयं लोको ममो ज्योतिः बृह. ३।९।१२ मनो ज्योतियों वै तं पुरुष रूपाण्येव यस्यायतनं चक्षुलोको विद्यात्सर्वस्यात्मनः परायणर मनो ज्योतियों वै तं पुरुषं सवै वेदिता स्यात् बृह. ३।९।१७ विचारसर्वस्यात्मनः परायणर रेतस मापः (निरभियन्त) २ऐत. २४ सवै वेदिता स्यात् बृह. ३१९/१५ रेतस इति मावोचत जीवतस्तत्प्रजायते बृह. १९३२ रेखोपरेखा पलिता यथैका पीवरी रेतसस्तेजोमयोऽमृतमया पुरुषोऽयमेव ह. २५२ शिला । तथा त्रैलोक्यवलितं रेतसे स्वाहेत्यमो हुत्वा मन्थे प्रकिमिह दृश्यताम् महो. ५।५७ । सनवमवनयति बृह. ६२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy