SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ रुद्रजा. उपनिषद्वाक्यमहाकोशः रुद्रो वेद - रुद्रजापकशतमेकमेकेनाथर्वशिर । रुद्रात्प्रवर्तते बीज बीजयोनिशिशखाध्यापकेन तत्सम ताप जनार्दनः नीयोपनिषदध्यापकशतं नृ. पू. ५।१६ रुद्रादयो यं ध्यायन्ति...सद्धाम रुद्रपीठं च वयं च वरण्डोन्नतं सथा। सर्वेषां देवादीनामपि दुर्लभतरम् सामर. ५४ इत्येतदासनं प्रोक्तं नानारूपगुणा रुद्रादित्या वसवो ये व साध्याः भ.गी. ११।२२ न्वितम् दुर्वासो. २३ रुद्रानुवाकेन दिने दिने द्विजोरुद्रमेकत्वमाहुः शाश्वतं वै पुराणं ब. शिरः. ३.९ ऽभिषिच्य मामर्चयत्यूलरवेणबिल्वैः १ बिल्यो रुद्रमेवाप्येति यो रुद्रमेवास्तमेति.. सुबालो. ९।१२ रुद्रेषु रौद्री, ब्रह्माणीषु ब्राह्मी, रुद्र यत्ते दक्षिणं मुखं तेन मां पाहि देवेषु देवी, मनुष्येषु मानवी नित्यम् श्वेताश्व. ४१२१ (मूर्तयः)...स्वपदे तिष्ठन्ति गोपालो. शर रुद्ररूपे महायोगी संहरत्येव तेजसा। रुद्रो गन्ध उमा पुष्पं तस्मै नारायणे मनो युवनारायण-- तस्यै नमो नमः रुद्रा. २२ मयो भवेत् यो.शि. ५।५४ रुद्रोऽमीत्, बृहस्पतिरुपवक्ता चिस्यु. २११ रुद्रस्य दक्षिणे पार्श्वे रतिर्ब्रह्मा रुद्रोऽजीजनत् , सर्वे मरुद्गणा त्रयोऽग्नयः रुद्रह.४ ___अजीजनन बढचो. १ रुद्रस्य नयनादुत्पन्ना रुद्राक्षा इति 'रुद्रो दिवा उमा रात्रिस्तस्मै लोके ख्यायन्ते रु. जा. ४४ । तस्यै नमो नमः रुद्रह.२० रुद्रं लोहितेन चित्त्यु. २२१ रुद्रो नर उमा नारी तस्मै तस्यै रुद्रः पशूनां गुहया निमनः एका. उ. ५ . नमो नमः । रुद्रह. १७ रुद्रः प्रणीती तमनः प्रजापतिः बा.मं. २४ रुद्रो ब्रह्मा उमा वाणी तस्मै रुद्रः सूर्य उमा छाया तस्मै तस्यै तम्यै नमो नमः नमो नमः रुद्रहृ. १९ । रुद्रो ब्रह्मोपनिषदो हंसज्योतिः रुद्रः सोम उमा तारा सस्मै तस्यै पशुपतिः प्रणवस्तारकः नमो नमः स एवं वेद पा..६ रुद्राक्षमूलं तद्ब्रह्मा तन्नालं विष्णुरेव रुद्रो यज्ञ उमा वेदिस्तस्मै तस्यै च । तन्मुखं रुद्र इत्याहुस्त नमो नमः रुद्रह. २० द्विन्दुः सर्वदेवताः रु. जा. ४२ रुद्रो यागदेवो विष्णुरध्वर्योतेन्द्रो रुद्राक्षं द्वादशमुखं महाविष्णु देवता यज्ञभुक् पा.. ३ स्वरूपकम् रु. जा. ३७ रुद्रो येन कृतो वंशस्तस्य माया रुद्रानेर्यत्परं वीर्य तदस्म परि - जगत्कथम् कृष्णो. ११ कीर्तितम् बृ. जा. ५।१८ रुद्रो रुद्रश्च दन्तिश्च नन्दिः षण्मुख रुद्राणामेतावनाधिपत्यर स्वाराज्य एव च । गरुडो ब्रह्म विष्णुश्च... म. ना. ६।१२ पर्यंता छांदो. ३७४ । रुद्रोऽर्थ अक्षरः सोमा तस्मै तस्य रुद्राणामे के द्रेणैव मुखेनैत ___नमो नमः रुद्रह. २३ दे तृप्यति छांदो. ३३७३ । रुद्रोलिङ्गमुमापीठंतस्मैतस्यैनमोनमः रुद्रह. २३ द्र ... इनर सवनमा रुद्रो वहिरुमा स्वाहा तस्मै तस्यै... रुद्रार.२१ जिसे च विश्वेषां च रुद्रो विष्णुरुमा लक्ष्मीस्तस्मै तस्यै... रुद्रह. १८ देव तृतीयसवनम छांदो. २।२४।१ रुद्रो वृक्ष उमा वल्ली तस्मै तस्यै... सद्रह. २२ रश्वास्मि भ. गी. १०।२३ । रुद्रो वेद उमा शास्त्रं तस्मै तस्यै... रुद्रह. २१ रुद्रह. १९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy