________________
राशीनाम
उपनिषद्वाक्यमहाकोशः
राशीनाम प्रतीची, सुभूतानामोदीची छांदो. ३।१५/२ | रामाभिरामां सौन्दर्यसीमां
सोमावतंसिकाम् । पाशाङ्कुश
रातिर्दातुः परायणं तिष्ठमानस्य तद्विदः बृह. ३/९/२८ भ.गी. ८।१७
रात्रि युगसहस्रान्तां रात्रेरपक्षीयमाणपक्ष मपक्षीयमाण
पक्षाद्यान् षण्मासान्दक्षिणादित्य एति मासेभ्यः पितृलोकं पितृलोकाश्चन्द्रं ते चन्द्रं प्राप्यानं भवन्ति रात्रेरपरपक्षमपरपक्षाद्यान्पड्दक्षिणैति
मासास्तान्नैते संवत्सरमभिप्राप्नुवन्ति
राज्यागमे प्रलीयन्ते
राज्यागमेऽवशः पार्थ राधाकृष्णप्रियो भवति (भक्त:) राधाकृष्णयोरेकमासनम् एकं मना, एकं ज्ञानम्, एक आत्मा.. राधा कृष्णेनाराधिता, राधा कृष्ण
माराधयत्
राधा रासेश्वरी रम्या कृष्णमन्त्राधिदेवता
राम एव परं ब्रह्म राम एव परं
तपः । राम एव परं तत्त्वं श्रीरामो ब्रह्म तारकम् रामचन्द्रश्चिदात्मकः
रामनाम भुवि ख्यातमभिरामेण वा पुनः । राक्षसान्मर्त्यरूपेण राहुर्मनसि यथा
रामभद्र महेष्वास रघुवीर नृपोत्तम । भो दशास्यान्तकास्माकं ( श्रियं दापयदेहि मे ) रक्षां ( कुरु) देहि श्रियं च मे [ रा. पू. ४/१५ + राममन्त्रं यो जपेत् स रामो भवति रामं त्रिनेत्रं सोमार्धधारिणं
शूलिनं परम् । भस्मोद्धूलितसर्वाङ्गं कपर्दिनमुपास्महे
रामः शस्त्रभृतामहम्
बृह. ६१२/१६
Jain Education International
छांदो. ५/१०/३ भ.गी. ८११८
रामत्वंपरमात्माऽसिसच्चिदानन्दविग्रहः मुक्तिको १४ रिपुणा इन्यते रिपुः
भ.गी. ८/१९
रात्रिको ९
राधो. २1१
राधिको ४
रात्रिको ६
रामर. १/६
रामो २४
रा. पू. ता. ११३
रामर. २८१ त्रि.म.ना. ७।१० रामर. ११७
रामर. २१३२ भ.गी. १०/३१
धनुर्बाणधरां ध्यायेत्रिलोचनाम् रामोऽहमनिरुद्धोऽहमात्मानं चार्चयेदुधः रायस्पोषस्य दाता चेति प्रथमः पादो भवति, ऋग्वै प्रथमः पादः, निधिदातान्नदो मत इति द्वितीयः पादः, यजुर्वे द्वितीयः पादः रायस्पोषाय सुप्रजास्त्वाय सुवीर्यायारण्याः पशवो विश्वरूपाः । विरूपाः सन्तु बहुबैकरूपाः [चित्यु. रायामीशो रहितो भरन्त्यै गं रां
वहन्त्याहितः रायां पतिं गं रां ard धरियै रां वहतोद्वहाय स्वाहा गया. पतत्रे रयिमादधात्रे गयो
रुद्रग्रन्थि
बृहन्तं रयिमत्सुपुण्यं, बाराजिमन्तं रतये रमन्तं तं त्रिम्बवन्तं ककुदाय भद्रे स्वाहा रिच्यंत इव वा एप प्रेवरिच्यते यो याजयति प्रति वा गृह्णाति
रिपौ बद्धे स्वदेहे च समैकात्म्यं
प्रपश्यतः । विवेकिनः कुतः कोपः स्वदेहावयवेष्वित्र रुक्माम्बर निभाकाशं रक्तवर्ण
For Private & Personal Use Only
चतुर्भुजम् (गणेशं ) रुचिरं रेचकं चैव वायोरा कर्पणं तथा । प्राणायामास्त्रयः प्रोक्ता रेच पूरककुम्भकाः रुजां हरस्त्वं भिषक् पापहीनो
पाणिपादो निर्विकारस्त्वमात्मा रुद्र एवाभिरिति संघट्टनाधीशो भवेत् रुद्रग्रन्थि ततो भित्त्वा ततो याति शिवात्मकम
५४९
रामर. २/३३
गोपालो. २२९
ग.पू.वा. १।१३
११/१२,१३
पारमा ११५
पारमा ७।१०
सवै २० महो. ५११११
याज्ञव. २२
ग. प. २/५
अ. ना. १०
२ रुद्रो. ६२ पारायणो. १
यो. शि. १।११५
www.jainelibrary.org