SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ यो वै रुद्रः यो वै रुद्रः स भगवान् यश्च वायुः [ 4. fan:. 21+ यो वै रुद्रः स भगवान्यश्च विनायकः यो वै रुद्रः स भगवान् यश्च विष्णुः [ अ. शिरः २२+ यो वै रुद्रः स भगवान् यश्च सर्व यो वै रुद्रः स भगवान् यश्च सुवः यो वै रुद्रः स भगवान् यश्च सूर्यः [ अ. शिरः २७+ यो वै रुद्रः स भगवान् यश्च सोमः यो वै रुद्रः स भगवान्यश्च स्कन्दः [9. fan:. 313+ यो वै रुद्रः स भगवान् यश्चाकाशः यो वै रुद्रः स भगवान् यश्चाभिः [ अ. शिरः २1१+ यो रुद्रः स भगवान् यश्चाष्टौ ग्रहाः यो वै रुद्रः स भगवान् यश्चेन्द्रः [ 21. fait: 218+ यो रुद्रः स भगवान् या च द्यौः यो व रुद्रः स भगवान्या च पृथिवी यो वै रुद्रः स भगवान् या च भूः [म. शिरः २1११ + यो वै रुद्रः स भगवान् या चोमा यो वै रुद्रः स भगवान् यच्च भुवः [ अ. शिरः २।१२+ यो वै रुद्रः स भगवान् याश्चापस्तस्मै वह देवमात्मबुद्धिप्रकाशं मुमुक्षु शरणमहं प्रपद्ये यो वै स वहिर्धा पुरुषादाकाशः यो वै स संवत्सरः प्रजापतिः षोडशकलोऽयमेव सः यो वै सोऽन्तःपुरुष व्याकाशः उपनिषद्वाक्यमहाकोशः Jain Education International २ रुद्रो. ९,२५ २ रुद्रो. ५ २ रुद्रो. २ २ रुद्रो. ३६ २ रुद्रो० २९ २ रुद्रो. १० अ. शिरः. २१८ २ रुद्रो. ६ २ रुद्रो. २६ २ रुद्रो. ८ वै नमोनमः [म. शिरः. २।१८+ २ रुद्रों. २३ यो वै रुद्रः स भगवान्ये च ऋपयः २ रुद्रो. १८ रुद्रः स भगवान्ये चाष्टौ प्रतिप्रद्दाः अ. शिरः. २।१० यो वै रुद्रः स भगवान्ये चाष्टौ वसत्रः २ रुद्रो. १९ यो वै रुद्रः स भगवान् यश्चाष्टौ ग्रहाः अ.शिरः २२९ यो वेद स वेद ब्रह्म, ब्रह्मैवावामोति ग. शो. ३११ यो वै वेदांश्च प्रहिणोति तस्मै २ रुद्रो. १७ २ रुद्रो. ७ म.शिरः. २०१७ अ. शिरः. २।१५ २ रुद्रो. २७ २ रुद्रो. ४ २ रुद्रो. २८ श्वेताश्व. ६ १८ छांदो. ३।१२।७ बृह. ११५/१५ छांदो. ३०१२८ यो व्यानः सा वाक् तस्मादप्राणन्ननपानन्त्राचमभिव्याहरति यो व्यानेन व्यानिति स व आत्मा सर्वान्तर: योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येवि योषा वा अनितम तस्याः उपस्थ एव समिलोमानि धूमो योनिरर्चिदन्तः करोति तेऽद्वारा अभिनन्दा विस्फुलिङ्गाः योषा वाव गौतमाभिस्तस्या उपस्थ एव समिद्यदुपमन्त्रयते स धूमः योऽष्टाचत्वारिंशद्वर्षाणि ग्रह्मचर्य चरेत्, प्रतिवेदं द्वादश वा यावग्रहणान्तं वा वेदस्य, स ब्राह्मणः योऽसा आदित्ये पुरुषः सोऽसावहमिति योऽसावसौ पुरुषः सोऽहमस्मि योऽसावसौ पुरुषः सोऽहमस्मि (ॐ) योऽसाविन्द्रियात्मा गोपाल:.. (ॐ) योऽसावुत्तमपुरुषो गोपालः तत्सत् योऽसि सोऽसि जगत्यरिंमहोलया विहरानघ مة योऽसौ ब्रह्म योऽसौ सोऽहमस्मीति वा या भाष्यते सैषा षोडशी योऽसौ तपन्नुदेति योऽसौ देवो भगवान् सर्वैश्वर्यसम्पन्नः ... मायया क्रीडति स ब्रझा स विष्णुः स रुद्रः स इन्द्रः स सर्वे देवाः योऽसौ परापरो देव ॐकारो नाम नामतः । निश्शब्दः शून्यभूतस्तु मूर्ध्नि स्थाने ततोऽभ्यसेत् ) योऽसौ प्रधानात्मा गोपाल For Private & Personal Use Only ५४१ छांदो. ११३१३ बृह. ३।४।१ बृह. ३/५/१ वृह. ६।२।१३ छांदो. ५/८/१ आश्रमो. १ मैत्रा. ६ ३५ बृह. ५/१५/१ ईशा. १६ गोपालो. ३।१३ गोपालो. ३।१५ महो. ६१ बह्वृचो. ९ सूर्यता. १२ शांडि. ३१११३ मैत्रा. ६।२३ 1 तत्सद्भर्भुवः सुवस्तस्मै वैनमोनमः गोपालो. ३।१२ (ॐ) योऽसौ त्रह्म, परं वै ब्रह्म ॐ तत्सद्भूर्भुवः सुवः.. गोपालो. ३११६ www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy