SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ - ५४२ योऽसौ भू उपनिषद्वाक्यमहाकोशः योहवा (ॐ) योऽसौ भूतात्मा गोपाल: (अथ) योऽस्य प्रत्यङ्सुषिः सोऽपानः ॐ तत्सद्भूर्भुवः सुवः.. गोपालो. ३:१४ सा वाक् सोऽग्निस्तदेतद्ब्रह्मवर्चसयोऽसौ वेद यदिदं किञ्चात्मनि मन्नाद्यमित्युपासीत ब्रह्मवर्चब्रह्मण्येवानुष्टुभं जानीयाद्यो स्यन्नादो भवति छांदो.३३१३३३ जानीते सोऽमृसत्वं च गच्छति न. प. ११७ योऽस्य भर्गः कं सश्चिन्तयामी. (*) योऽसौ सर्वभूतात्मा गोपाल __ त्याहुब्रह्मवादिनः मैत्रा. ६७ ॐ तत्सर्भुवः सुवस्तस्मै वै योऽस्या एतदेवं पदं वेद गायत्र्यु. १,२ नमोनमः गोपालो. ३११७ [वृ.उ. ५।१४।१,२+ योऽसौ सर्वेषु भूतेष्वाविश्य तिष्ठति (मथ) योऽस्योदङसुषिः स समानभूतानि विदधाति स वो हि स्तन्मनः स पर्जन्यस्तदेतत्कीर्तिस्वामी भवति गोपालो. १०१२ श्च व्युष्टिश्चेत्युपासीत कीर्तियोऽसौ सर्वेषु वेदेषु पठ्यते यज मान्व्युष्टिमान्भवति छांदो.३३१३१४ ईश्वरः । तस्मात्तद्धारणादेतल्लिङ्ग (मथ) योऽस्योर्ध्वः सुषिः स देहमलौकिकम् उदानः स वायुः स आकाशस्त सदानं. १० योऽसौ सर्वेषु वेदेषु पठ्यते मज . देतदोजश्च महश्चेत्युपासीतोजस्वी ईश्वरः। अकायो निर्गणो ह्यात्मा छांदो.३३१३१५ महस्वान्भवति तन्मे मनः शिवसङ्कल्पमस्तु २ शिवसं. २२ ! यो ह खलु वाचोपरिस्थः श्रूयते से योऽसौ सीयते...स वो हि एव वा एष शुद्धः पूतः शून्यः... स्वामी भवति स्खे महिम्नि तिष्ठति मैत्रा. २।४ गोपालो. १११२ योऽसौ सूर्ये तिष्ठति, योऽसौ गोषु | (अथ) योहखलुवावशरीरं...भूतात्मा मैत्रा. ३२ तिष्ठति, योऽसौ गोपान्पाल (अथ ) यो ह खलु वावास्य तामयति , योऽसौ सर्वेषु देवेषु सोऽशोऽसौ स योऽयं रुद्रः मैत्रा. ५/५ तिष्टति ।...सवोहिस्वामीभवति गोपालो. १०१२ | (अथ) यो ह खलु वावास्य राजयोऽस्ति कल्पितसंवृत्त्या परमार्थेन सोऽशोऽसौ स योऽयं ब्रह्मा मैत्रा. ५५ ! (अथ) यो ह खलु बाबाऽस्य सात्विनात्यसो अ. शां. ७३ कोऽशोऽसौ स एव विष्णुः भैत्रा. ५.५ योऽस्माकमविद्यायाः परं पारं तार (अथ) यो ह खलु वातस्यांशोऽयं . ___ यतीति नमः परमऋषिभ्यः प्रश्नो. ६८ __ यश्चेतनमात्रः प्रतिपूरुषं क्षेत्रज्ञः मैत्रा. २१५ योऽस्मात्पूर्वो बुभूति य एवं वेद बृह. १।४।१ योऽहकारे, योऽहङ्कर्तव्ये, यो रुद्रे योऽस्मान् द्वेष्टि, यं च वयं द्विष्मः कौ.उ. २।९ यो नाड्या..सञ्चरतिसोऽयमात्मा सुबालो. ५८ [वनदु.१६०+म.ना. ५।११+ योऽहमनेन न प्रेष्यामीति सह प्रवग्या. २३+ वा. सं.३६।२३ । षोडशं वर्षशतमजीवत छांदो.३।१६७ योऽस्मि सोऽस्मि नमोऽस्तु ते । १सं.सो.॥३१ योऽहमस्मि ब्रह्माहमस्मि [म.ना.६७+ त्रि.म.ना.८३ (अथ) योऽस्य दक्षिणः सुषिः योऽहमस्मीतिवा सोऽहमस्मीति वा बहुचो. ४ .स व्यानस्तच्छ्रोत्ररस चन्द्रमा यो हरिस्तत्सानः पश्चमंपाद स्तदेतच्छीश्च यशश्वेत्युपासीत जानीयात् ग. पू.ता. २१ श्रीमान्यशस्वी भवति . छांदो. ३११३।२ (अथ) यो ह वा अस्माल्लोकात्वं (अथ ) योऽस्य निरुतानि वेद । लोकमदृष्वा प्रैति, स एनमविस सर्व वेद शांडि,३२३ हितो न आयक्ति बृह. १।४।१५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy