SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ यो वैक्टुः उपनिषद्वाफ्यमहाकोशः यो वेरुद्रः FF 'FFFFFFFFFFFF यो वै बटुका स भगवान्यश्च मू.. . बटुको. ७ यो वै रुद्रः स भगवान् यच्च नह.. प.शिरः.२।१४ यो वै बटुकः स भगवान्यश्च मृत्यु... वटुको. ११ यो वे रुद्रः स भगवान् यच्च विश्वं. अ.शिर::२।२५ यो वै बटुकः स भगवान्यश्च रुद्रः.. वटुको. ३ यो वै रुद्रः स भगवान् यच शुष्ठं .शिर:.२।२८ यो वै बटुकः स भगवान्यश्च वायुः.. बटुको.४ यो वै रुद्रः स भगवान् यच्च सत्यं २रुद्रो. ३३ यो वे बटुकः स भगवान्यश्च विश्वं.. बटुको. १२ । [म. शिरः. २०३०+ यो वै बटुकः स भगवान्यश्च विष्णुः.. बटुको. २ यो वै रुद्रः स भगवान् यच सर्व ब.शिरः.२।३१ यो वे बटुकः स भगवान्यश्च शुद्धं.. बटुको. १३ यो वे रुद्रः स भगवान् यच्च सुक्ष्म अ.शिरः.२।२७ यो वे बटुक: स भगवान्यश्च सत्यं.. बटुको. १६ यो पे रुद्रः स भगवान् यच्च स्थूलं अ.शिरः.२।२५ यो वे बटुक: स भगवान्यश्च सर्वः.. बटुको. १६ व रुद्रः स भगवान्यश्च भविष्यत् २ रुद्रो. ४० यो वै बटुकः स भगवान्यश्च सूक्ष्म.. बटुको. १४ यो वे रुद्रः स भगवान् यश्च भूतं २ रुद्रो. २।३९ यो वै बटुकः स भगवान्यश्च सूर्यः.. बटुको. ५ यो पे रुद्रः स भगवान् यच्च स्व. अ.शिरः२।१३ यो वे बटुकः स भगवान्यश्व सोमः.. बटुको.५ वे रुद्रः स भगवान् यच्चाकाशं ब.शिरः. २।२४ यो वे बटुकः स भगवान्यश्च स्थूल.. बटुको. १५ यो वे रुद्रः स भगवान् यशान्तरिक्षं अ.शिरः.२०१६ यो वे बटुकः स भगवान्यश्च स्व... बटुको. ८ वै रुद्रः स भगवान् यच्चामृतं अ.शिरः.२।२३ यो वै बटुकः स भगवान्यश्चाकाशः.. बटुको. १२ वै रुद्रः स भगवान् यश्च ईशानः २ रुद्रो. १४ यो वे बटुकः स भगवान्यश्वाकृष्णः.. बटुको. १६ वै रुद्रः स...यश्चैकादशरुद्राः. २ रुद्रो. २१ यो वै बटुकः स भगवान्यश्चाग्निः.. यो वै रुद्रः स भगवान् यश्च कालः २ रुद्रो. ३७ यो वे बटुकः स भगवान्यश्चादम्मः.. बटुको. १४ [म.शिरः. २२० यो वे बटुकःस भगवान्यश्चान्तरिक्षं.. बटुको. ८ यो वै रुद्रः स भगवान् यश्च कुबेरः २ रुद्रो. १५ यो वे बटुकः स भगवान्यश्चापमृत्युः.. बटुको.११ यो वै रुद्रः स भगवान् यश्च जनः २ रुद्रो. ३१ यो वे बटुकः स भगवान्यश्चापः.. बटको.९ यो वै रुद्रः स भगवान् यश्च तपः २ रुद्रो. ३२ यो वै बटुक: स भगवान्यश्वेन्द्रः.. बटुको. ३ यो वै रुद्रः स...यश्च द्वादशादित्याः २ रुद्रो. २० यो वै बटुकः स भगवान्यश्चोपग्रहा:. बटुको.६ यो वै रुद्रः स भगवान् यश्च नक्षत्राणि २ रुद्रो. १६ वैबालाक एतेषां पुरुषाणां यो वेरुद्रः स भगवान् यश नितिकर्ता, यस्य तत्कर्म स वेदि. । स्तस्मै नमोनमः २ रुद्रो. १३ तव्य इति को.. ४१८ यो रुद्रः स भगवान् यश्च प्राणाः २ रुद्रो. ३४ यो वै भूमा तत्सुखम् , नाल्पे सुख. यो वै रुद्रः स भगवान यश्च पृथिवी २ रुद्रो. २२ मस्ति, भूमैव सुखं, भूमा त्वेव । यो वैद्ररुः स भगवान् यश्च ब्रह्मा २ रुद्रो. १ विजिज्ञासितव्य इति छांदो.७१२३३१ [अ. शिरः. २१ यो वै भूमा तदमृतम् छांदो.७१२४१ यो वै रुद्रः स भगवान् यश्च महः २ रुद्रो. ३० यो वै यजुर्वेदवाच्यस्तं साम जानी यो वैरुद्रः स भगवान् यश्च मृत्युः याद्यो जानीते सोऽमृतत्वं च [ अ. शिरः. २।२२+ २ रुद्रो. ३८ गच्छति नृ. पृ. २६ । यो वे रुद्रः स भगवान् यश्च मनः २ रुद्रो. ३५ यो वै रुद्रः स भगवान् यच कृष्णं यो वै मद्रः स भगवान् यश्च यमः २ रुद्रो. १२ तस्मै वै नमोनमः ब. शिरः. २९ [अ. शिरः. २।२१+ यो वै रुद्रः स भगवान् यच कृत्स्नं.. अ. शिरः. ३० यो वै रुद्रः स भगवान् यश्च रुद्रः २ रुद्रो. ३ यो वै रुद्रः स भगवान् यच्च तेज:.. । यो वै रुद्रः स भगवान् यश्च वरुणः २ रुद्रो. ११ [अ. शिरः. २।१९+ २ रुद्रो. २४ यो वै रुद्रः स भगवान् यश्च वर्तमानं २ रुद्रो. ४१ यथाऽय मन्त्रस्तथैव सर्वे मंत्रास्तत्तद्देवतासहिता नमोनमोन्ताः पठनीयाः । एवमप्रेऽपि नृसिंहादिमंत्रेषु ज्ञातव्यम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy