SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ यो विज्ञान उपनिषद्वाक्यमहाकोशः यो वै बटु ५३९ (स) यो विज्ञानं ब्रह्मत्युपास्ते ' यो वेदो वेदानामाधार: वेदान्तरात्मा विज्ञानवतो वै स लोकाज्ञान सरसो रससङ्कथातो रसं वतोऽभिसिद्धयति छांदो. ७/७२ रसमासीद्रसाय स्वाहा पारमा, ५७ यो विज्ञाने तिष्ठन्विज्ञानादन्तरो यं यो वै गान्धर्वविद्यामुपास्ते, सोऽग्नि__विज्ञानं न वेद..एप त आत्मा.. वृह. ३१७।२२ पूतो भवति गान्धों . १२ यो विद्वान् ब्रह्मचारी गृही वानप्रस्थो यो वै तत्काप्य सूत्रं विद्यात्तं चान्त. यतिर्वा स महापातकोपपातकेभ्यः ___यामिणमिति स ब्रह्मवित्स लोकपूतो भवति जावाल्य.९ वित्स वेदवित्स सर्वविदिति वृह. ३१४१ योऽविमुक्तं पश्यति स जन्मान्त यो वै तमनु भार्यान् वुभूर्पति स रितान्दोषान्वारयति रामो. ता. ४९ हैवालं भार्येभ्यो भवति वृह .. १।३।१८ यो विलवयाश्रमान्वर्णानात्मन्येव यो वे तं पुरुपं विद्यात् सर्वस्यात्मनः स्थितः सदा । अतिवर्णाश्रमी पगयणं स वै वेदिना स्यात् [वृह. ३।९।१०-१७ यो पैतामक्षितिद सोऽन्नमत्ति योगी अवधूतः स कथ्यते १ अवधू. २ प्रतीकेन स देवानपि यच्छति वृह. १।५।१ यो विश्वर्षीन् ध्यायन्नकुर्वन्विश्वं । यो वै तामक्षिति वेदेति, पुरुषो वा होषद्विष्णवे याः प्रभविष्णवे ता अक्षितिः वृह. ११५।२ मभितम्भरित्रे स्वाहा पारमा. ९।४ यो तां ब्रह्मणो वेदअमृतेनावृतां यो विस्फुलिङ्गेन ललाटजेन सर्व पुरीम् (जो तस्मै ब्रह्म च ब्रह्मा च जगद्भस्मसात्सङ्करोति । पुनश्च आयुः कीर्ति (ब्राह्माश्च चक्षुः सृष्ट्वा पुनरप्यरक्षदेवं स्वतन्त्रं प्राणं) प्रजांददुः अरुणो. २ प्रकटीकरोति, तम्मै रुद्राय [अथर्व. १०।२।२९+ ते.आ.११२७१३ नमो अस्तु शरभो. ९ यो वैतां वाचं वेद यस्या एप विकार: यो वेद गहनं गुह्यं पावनं च तथो स सम्प्रतिवित् । अकारो पै दितम् । अग्नीषोमपुटं कृत्वा सर्वा वाक १ ऐत. २०६७ न स भूयोऽभिजायते बृ. जा. २।१६ योवे देव महादेवं प्रणवं पुरुषोत्तमम् । यो वेद निहितं गुहायां परमे व्योमन् [यः सर्वे सवेवेश्च तन्मे मनः.. २ शिवसं. २० [तैत्ति. २।१।१+ ना.उ.ता. ११५ । ( थ) यो वै नारायणः स भगयो वेदादौ स्वरः प्रोक्तो वेदान्ते च - वान्परब्रह्मण आनन्दो भवति ना.पू.ता. १११ प्रतिष्ठितः। तस्य प्रकृतिलीनस्य यो वै प्राणः सा प्रज्ञा, या वा प्रज्ञा यः परः स महेश्वरः महाना.८।१७ सप्राणः [शु. र. ३११८+ ना. उ.ता. ११२ यो फैक्टकः स भगवान्यश्च काल(अथ) यो वेदेदमभिव्याहराणीति स्तस्मै वै नमो नमः ( एवं सर्वत्र ) वटुको. १० स आत्मा, अभिव्याहाराय वाक् छांदो.८।१२।४ यो दैबटुकः स भगवान्यश्च कृष्णः.. बटुको. १५ (अथ ) यो वेदेदं जिघ्राणीति स - यो वै बटुकः स भावान्यश्च ग्रहा... बटुको. ६ आत्मा, गन्धाय घ्राणम् छांदो.८१ १४ यो वै बटुकः स भगवान्यश्च तेजः.. बटुको. १० (अथ) यो वेदेदं मन्वानीति स यो वे बटुकः स भगवान्यश्च दम्भः.. बटुको. १३ आत्मा, मनोऽस्य देवं चक्षुः छांदो. ८।१२।५ यो चै बटुक: स भगवान्यश्च द्यौः.. बटुको. ९ ( अथ) यो वेदेदर शृणवानीति यो वै बटुकः स भगवान्यश्च ब्रह्मा.. बटुको. २ स आत्मा, श्रवणाय श्रोत्रम् छांदो. ८।१२।४ | यो वै बटुकः स भगवान्यश्च भुवः.. बटुको.. कौ.त. ३१३,४ चाय प्राणम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy