SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ ५३८ यो घंशी उपनिषद्वाक्यमहाकोशः यो विशा. यो वंशीवटोऽयं साक्षाच्छिवोऽयम् सामर. ५० | यो वाचि तिष्ठन् वाचोऽन्तरो यं यो वः कामयते तं वः पृच्छामि वाङ वेद..एष त आत्मा... बृह. ३१७ ___ सर्वान्वा वः पृच्छामि बृह. ३।९।२७ | यो वाचि भोगस्तं देवेभ्य मागायत् बृह. ११३R यो वः शिवतमो रसस्तस्य भाजयते यो वाचि यों वक्तव्ये योऽनौ यो हनः । उशतीरिव मातरः महाना.५।१३ नाडयां...सञ्चरति सोऽयमात्मा सुबालो. ५/१० म.१०।९।२+प्रवा .१५+ वा. सं.३६।१५ | यो वा त्रिमूर्तिः परमः परश्च त्रिगुणं यो वा मायुः परमात्मा न मीढुषः.. जुषाणः सकलं विधत्ते ।...त्रिधा परम्पराय स्वाहा पारमा. ४.३ | त्रिरूपं सकलं धराय स्वाहा पारमा.१७ यो वा इदं कश्चिद्व्याद्वेदेति यथा यो वा दशात्मा उपरिस्पृशन्वा घेत्थ तथा बहीति बृह. ३७१ देवानां जेनातिषामुत्तरःजेनातियो वा एतदक्षरं गार्यविदित्वा ज्योतिषे स्वाहा पारमा. ३५ ___ऽस्माल्लोकात्प्रेति स कृपणः बृह. ३।८१० यो वा दशानां प्रसृताः समस्तास्तां तां यो वा एतदक्षरं गार्यविदित्वा दधानाः समयात्सुबीजाः शब्दादिऽस्मिल्लोकेजुहोति यजते तप रीत्य स्वबलं बलाय स्वाहा पारमा. ८/१० स्तप्यते बहूनि वर्षसहस्राण्य । यो वा नृसिंहो विजयं बिभर्षि न्तवदेवास्य तवति बृह. ३।८।१० साराजिमन्तं रयिदं कवीनां... यो वा एवं नारसिंह चक्रमधीते तस्मै सुयन्त्रे सुशेवधये स्वाहा पारमा. ७२ यो वr परं ज्योतिः परं सन्दधानः स सर्वेषु वेदेष्वधीतो भवति षट्च.८ परमात्मा पुरुषं सजनयिष्यसे यो वा एतामुपनिषदमेववेद (मा.पा.) केनो. ४९ स्वाहा पारमा.३२८ यो वा एतामेवं वेद, अपहत्य पाप्मान या वाप्यहिंसीजरया जरन्तं... ___ मन्त: स्वर्गलोकेऽज्येयेप्रतितिष्ठति केनो. ४९ तस्मै नृसिंहाय सुरेशपित्रे स्वाहा पारमा. ६१० यो वा एतां सावित्रीमेवं वेद स यो वामपादार्चितविष्णुनेत्रस्तस्मै पुनर्मृत्युं जयति सावित्र्यु.१० ददौ चक्रमतीव हृष्टः । तस्मै यो वा एवं क्रमेण सन्यस्यति, यो रुद्राय नमो अस्तु शरभो. १५ वा एवं पश्यति, किमस्य यज्ञो. यो वामपादेन जघान कालं घोरं पवीतं, काऽस्य शिखा, कथं पपेऽथो हालाहलं दहन्तम् । वास्योपस्पर्शनमिति १सं. सो.१३ तस्मै रुद्राय नमो अस्तु शरभो. १० यो वा एवं क्रमेण सन्यसति, यो यो वा वायुर्द्विगुणोऽन्तरात्मा सवोत्तिष्ठति, किमस्य यज्ञोपवीतं, षामन्तश्वरतीह विष्णोः। स त्वं का वाऽस्य शिखा, कथं वास्यो देवान्मनुष्यान्मृतान्परि सखीपस्पर्शनमिति कठश्रु.८ वसे स्वाहा पारमा. २१२ यो वा गविष्ठः परमः प्रधानः पदं यो वायौ तिष्ठन्वायोरन्तरो यं वायुन वा यस्य सत्त्वमासीत्...तस्मै ___ वेद..एष त आत्माऽन्तर्याम्यमृतः बृह. ३१७७ मुख्याय विष्णवे स्वाहा पारमा. २१ | यो वासुदेवो भगवान् क्षेत्रज्ञो निर्गुया वाचं परिवेष्ट्री वेद परिवेष्ट्री _णात्मकः । ज्ञेयः स एव राजेन्द्र मान्भवति कौ. व. २१ | जीवः सङ्कर्षणः प्रभुः ___ ना. महो. २९ यो वाचं ब्रह्मेत्युपास्ते यावद्वाचो गतं यो विज्ञानमन्तरो यमयत्येष त तत्रास्य यथाकामचारो भवति छांदो. ७२।२ मात्माऽन्तर्याम्यमृतः बृह. ३०२२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy