SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ योऽयं म प्रोऽयं मध्यमः प्राणस्तानि ज्ञातुं दधिरे बृह. १/५/२१ योऽयं यकारस्तदिदं समस्तमो मिति निर्विशेनप्रणवः ससर्वोत्तम ईशान आकाश आगमो लिङ्गमुच्यते योऽयं योगस्त्वया प्रोक्तः योऽयं वकारः सोऽयं नादः स तत्पु रुषः स तेजोऽथर्ववेदोऽघोरमुच्यते सि. शि. २० योऽयं विज्ञानघन उत्क्रामन् प्राणं दहत्यपानं व्यानमुदानं समानं ... मृत्युर्वै परे देह एकीभवतीति परस्तात्र सन्नासन्न सदसदित्येतनिर्वाणम् योऽयं विज्ञानमयः प्राणेषु य एषोअन्तर्हृदय आकाशस्तस्मिञ्छेते योऽयं विज्ञानमयः प्राणेषु हृद्यन्तयतिः पुरुषः स समानः योऽयं शिकारः सोऽयं मकारः स घोरः स वायुः सामवेदो गुण उच्यते सर्व विचरति सर्वम् । तमीशानं पुरुषं देवमीढयं निचाय्येमां शान्तिमत्यन्तमेति यो योनिं योनिमधितिष्ठत्ये को यस्मिन्निद संच विचैति सर्वम् । तमीशानं वरदं देवमीडयं निचाय्यैनां शान्तिमत्यन्तमेति [ श्वेता. यो यो यां यां तनुं भक्तः यो यो ह्यस्येतः प्रैति न तमिह दर्शनाय लभते ૬૮ उपनिषद्वाक्यमहाकोशः Jain Education International सि. शि. २० भ.गी. ६।३३ सुत्रालो. १५/२ सि. शि. २० मैत्रा. ६ ३१ योऽयं शुद्धः पूतः शून्यः शान्तादिलक्षणोक्तः स्वकैलिंङ्गेरुपगृह्यः योऽयं सितासितैः कर्मफलैरभिभूयमानः सदसयोनिमापद्यते (भूतात्मा ) मैत्रा ३२ योऽयं स्थविष्ठमन्नधातुमपाने स्थापयत्यणिष्ठं चाङ्गेऽङ्गे समं नयत्येष वाव स समान: यो याजयति प्रति वा गृहाति यो योनिं योनिमधितिष्ठत्येको येनेदं बृह. ४|४|२२ बृह. ४/३/७ मैत्रा २१७ सहबै. २० योऽवति यो रहस्योपनिषदमधीते गुर्वनुग्रहात् सर्वपापविनिर्मुक्तः साक्षात्कैवल्यमञ्जुते यो रत्नधा वसुविद्यः सुदत्र:.. सरस्वति तमिह धातवेऽकः शु. र. २३ बृह. ६|४|२७ [ऋ. मं१।१६४ ४९ + वा. सं. ३८।५+ तै. मा. ४/८/२ यो रामं संस्मरेन्नित्यं भक्त्या मनु परायणः । तस्याहमिष्टसंसिद्धयै दीक्षितोऽस्मि मुनीश्वराः यो रुद्रः स ईशानो य ईशानः स रामर. ४।१२ भगवान्महेश्वरः [म. शिर: ३।४ + बटुको. १९. यो रुद्रः स स्वयं ब्रह्मा यो ब्रह्मा स हुताशनः रुद्रह. ८ यो रुद्रो अग्नौ यो अप्सु य ओषधीषु योरुद्रो विश्वा भुवनाविवेशैवमेव.. भस्मजा. २/५ यो रुद्रो भग्नो यो अप्सु य ओषधीषु यो रुद्रो विश्वा भुवनाऽऽविवेश । तस्मै रुद्राय नमो अस्तु वनदु. ३८ ४|११ + ५/१ भ.गी. ७/२१ छांदो. ८|३|१ [ २ शिवसं. ३५+ यो रुद्रोऽमौ यो रुद्रोऽप्स्वन्तर्यो रुद्र मोषधीर्वी माविवेश । यो रुद्र इमा विश्वा भुवनानि चकूपे तस्मै रुद्राय नमो नमः यो रुद्रोऽप्सु यो रुद्र ओषधीषु यो रुद्रो वनस्पतिषु... तस्मै.. यो रेतसि तिष्ठन् रेतसोऽन्वरो य‍ रेतो न वेद.. एष त आत्मा.. यो रेतः सिध्यति वद्भूय एव भवति योऽर्चयेत्प्रतिमां मां च स मे प्रियवरो भुवि यो लाजैर्यजति स यशोवान् भवति अ. शिरः. ३३८ यो लीलयैव त्रिपुरं ददाइ विष्णुं कविं सोमसूर्याग्निनेत्रः । सर्वे देवाः पशुतामवापुः स्वयं तस्मात् पशुपतिर्बभूव यो लोकत्रयमाविश्य योऽत्रकाशः पूर्वरूपोत्तररूपे मन्तरेण या संहितेति ऽवतिष्ठति नेङ्गते For Private & Personal Use Only ५३७ म. शिरः. ३/१३ म. शि:०३।१३ बृद्द. ३/७/२३ छांदो. ५/१०६ गोपालो. २२६ गणप. १३ शरभो. १९३ भ.गी. १९१७ ३ ऐव. ११९/२ भ.गी. १४/२ www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy