SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ ५५० ये शत उपनिषद्वाक्यमहाकोशः ये हि पार - - - (गाय) ये शतमाजानदेवानामानन्दा: येषां तपो ब्रह्मचर्य येषु सत्य स एकः प्रजापतिलोक आनन्दः वृह. ४।३।३३ _प्रतिष्ठितम् (तेषां ब्रह्म..प्राप्तिः) प्रश्नो. १०१५ (अथ) ये शतं कर्मदेवानामानन्दाः येषां त्वन्तगतं पापं भ.गी. २८ स एक माजानदेवानामानन्दः बृह. ४॥३॥३३ येषां नाशितमात्मनः भ.गी. ५।१६ (मथ) ये शतं गन्धर्वलोक आनन्दाः येषां नास्ति मुने श्रद्धा श्रौते स एकः कर्मदेवानामानन्दः ये भस्मनि सर्वदा । गर्भाधानादिकर्मणा देवत्वमभिसम्पद्यन्ते वृ. उ.४।३।३३ संस्कारस्तेषां नास्तीति निश्चयः .जा. १।१३ (य) ये शतं पितणां जितलो. येषां निमेषणोन्मेषी जगतः प्रलयो. कानामानन्दाः स एको गन्धर्व दयो। तादृशाः पुरुषा यान्ति.. महो. ६२५ लोक आनंद: येषां निर्वाणमार्गे रुचिर्भवति ते ये शतं प्रजापतिलोक आनन्दाः स । सच्यासिनो भवन्ति सामर. १०१ _एको ब्रह्मलोक आनन्दः बृह. ४।३।३३ येषां मनसि निश्चयस्तेषां प्रीतिये शतं मनुष्याणामानन्दाःस एकः रुत्पद्यते सामर. २२ पितणां जितलोकानामानन्दः बृह. ४।३।३३ येषां लोक इमाः प्रजाः भ. गी. १०६ ये शरीराण्यकल्पयन्, ते ते देहं येषां वृत्ति: समा वृद्धा परिपक्का... कल्पयन्तु अरुणो. १ ते वै सद्ब्रह्मतां प्राप्ताः, नेतरे ते. वि. ११४५ ये शास्त्रविधिमुत्सृज्य भ.गी. १७१, येषां साम्ये स्थितं मनः भ.गी. ५.१९ ये शुद्धवासना भूयो न जन्मानर्थ - येषां हृदयादूर्वा नाडयुञ्चरति यथा ___ भागिनः । ज्ञातज्ञेयास्त उच्यन्ते.. महो. २४० केशः सहस्रधा..एवमस्यता नाम ये शेवा वैष्णवाः शाक्ताः...तेभ्यो नाड्योऽन्तहृदये प्रतिष्ठिता... बह. ४।२।३ नमोनमो भगवन्तोऽनुमदन्त... ब. मा. ५ येषु प्राणाः प्रतिष्ठिताः स यदा ये शेवाः शाक्ताः..कौला जैना... प्राणेन सह संयुज्यते तदा अन्यधर्मदृढासका भवन्ति सामर. ७५ पश्यति नद्यो नगराणि.. सुबालो. १ ये श्रावयन्ति सततं शिवधर्म... - ये समुत्थाय शृण्वन्ति शिवधर्म ते नमस्याः स्वभक्तितः शिवो. ७११३८ । दिनदिने । न ते प्रकृतिमानुषाः शिवो. १३९ थे षण्णवतितत्त्वज्ञा:...जटी मुण्डी ये संवत्सराश्वपरिवत्सराश्च तेऽहर्गणा: महाना. ११ शिखी वाऽपि मुच्यतेवराहो. · वराहो. १११७ ये साङ्ख्यादितत्त्वमेदास्तेभ्यो नमो.. म. मा. ५ येषामनुग्रहात्सम्भवो भवति रोपां (अथ) येऽस्य दक्षिणा रश्मयस्ता हमार्गे रुचिरास्ते सामर. १०१ एवास्य दक्षिणा मधुनाडयो... येषमधे कातिं नो म. गी. ११३३ । ता अमृता माप: छांदो. २१ येषामहोरात्रं सेवाकथायां नित्य (अथ) येऽस्य प्रत्यञ्चो रश्मयस्ता मासक्तिस्तषां भजनानन्दो भवति सामर. २२ एवास्य प्रतीच्यो मधुनाडयः.. छांदो. शशा येषामेव षडक्षराधिकारो वर्तते तेषां । (अथ) येऽस्योदञ्चो रश्मयस्ता प्रणवाधिकारः... रामर. १२६ एवास्योदीच्यो मधुनाड्यः.. छांदो. शहा येषां कोपो भवेद्भाँल्ललाटे भस्म (अथ) येऽस्यो; रश्मयस्ता दर्शनात् । तेषामुत्पत्तिसाय.. बृ. जा. ५।१२ एवास्यो; मधुनाड्यो..ता पांक्रोधोभवेजस्मधारणे । तत्प्रमाणके । अमृता आपः छांदो. am ने महापातकर्युक्ताः . बृ.जा. ५।१५ ये हि पारं गता बुद्धेः संसाराडम्बेणबत्वं बहमत: भ, गी. २३५ । रस्य च । तेषां तदास्पदं स्फारं.. प. पू. १२३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy