SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ ये महा ये ब्रह्मविष्णुरुद्रास्तेभ्यः सगुणेभ्य ॐ नमस्तद्वीर्यमस्याः प्रतिष्ठापयति इतिहा. ८ ये ब्राह्मणा मन्यविद्योपासका: कर्मजटाः कर्मकाण्डोपासका: कालोपासकाः कर्मधर्मदेवपित्रुपासका एव भवन्ति ते ये ब्राह्मणा ब्रह्मचर्य चरन्त्यथो खबाहुर्वेद सम्मितोऽयमितिहासः ये ब्राह्मणा ब्रह्मवर्चसमुपाखमानास्ते.. सामर. २७ ये ब्राह्मणात्रिसुपर्ण पठन्ति ते सोनं प्राप्नुवन्ति [ महाना. १२ + ये भजन्ति तु मां भक्त्या ये भस्मधारणं त्यक्त्वा कर्म कुर्वन्ति मानवःः । तेषां नास्तिविनिर्मोक्षः संसाराज्जन्न कोटिभिः भस्मधारणं दृष्ट्रा नराः कुर्वन्ति वाडनम् । तेषां चाण्डालतो जन्म ब्रह्मन्नां विपश्चिता ये भूखाः प्रचरन्ति दिवा नक्कं बलिमिच्छन्तो वितुदस्य प्रेष्ठा:.. [ महाना. १५/६ + ये भ्रान्ता भजनमार्गमविदुषः पण्डितमानिनस्तेषां सम्भाषणं स्पर्शनं च न कुर्यात् ये ममो हृदयं ये च देवा ये दिव्या वै.मा. १०६७/२ बापो ये सूर्यरश्मि:.. तम्मेमनः .. २ शिवसं. ११ ये मचा या विद्यास्तेभ्यो नम स्वाभ्ययोम मस्तच्छतिरस्याः प्रतिष्ठापयति बे मा नयन्ति मिथु चाकशानाः गेमिथुनमुत्पादयन्ते तेषामेवपत्रह्मलोकः ये मे मतमिदं नित्यं (अप) ये यज्ञेन दानेन तपसा खोकाजयन्ति ते धूममभिसम्भवन्ति ये बथा मां प्रपद्यन्ते देवं प्रेते विचिकित्सा मनुष्येऽस्तीत्येके नायमस्तीति चैके ६७ उपनिषद्वाक्यमहाकोशः Jain Education International म. मा. ५ सामर. ७५ त्रि. १, २, ३ म. गी. ९/२९ बृ. जा. ५/१० बृ. जा. ५।१४ सामर. २७ ये वैके येयं पृथिवी यदन्तरिक्षं ये ये कामा दुईमा मर्त्यलोके सर्वान्कामा छन्दतः प्रार्थयस्व मरणं माऽनुप्राक्षीः ये ये भावाः स्थिता लोके तानविद्यामयान्विदुः । त्यक्ताविद्यो महायोगी कथं तेषु निमज्जति ये रसिकानन्दीमाझां प्राप्तास्ते वां प्राप्नुवन्ति (लीळां ) ये रसिकानन्दोपासकास्ते सर्वात्मभावेन भाजनं कुर्वते ये राजर्षयो ब्रह्मर्षयस्वेपि चासकृत्वा ये लोकाः सन्ततमामनन्ति शिरसा हृदयेन तामेकां लोकपूण्यां न ते दुर्गतिं यान्ति ५२९ For Private & Personal Use Only छांदो. ७/१०११ कठो. ११२५ अ. .पू. ४/४ सामर ४३ प्रागसन्त एव सुखमामनन्ति रक्ष्म्यु. ७ येऽर्धमासाञ्च मासाश्च ते चातुर्मास्यानि महाना. १८ १ सामर. २२ (थ) येऽल्पाः कलहिनः पिशुना उपवादिनस्तेऽथ ये प्रभवो ध्यानापादाशा इवैव ये भवन्ति ये यथा मां प्रपद्यन्ते येऽवस्थिताः प्रत्यनीकेषु योधाः ये वामिरोचने दिवि ये च सूर्यस्य रश्मिषु । येषामप्सु सदस्कृतं तेभ्यः सर्पेभ्यो नमः ये वा ललाटफलके उस दूर्वपुण्ड्राः श्रीवैष्णवा भुवनमाशु पवित्रयन्ति ये विदुर्यान्ति ते परम् नीलद. २/१० सुदर्श. १३ भ.गी. १३१३५ अ. मा. ५ बा. मं. ६ प्रनो. १११५ भ.गी. ३।३१ 1 ! येवृन्दावने वृक्षास्ते आधिभौतिकाः सिद्धाः सामर. ५५ ये वृन्दावनोद्भवास्तुलसीकाष्ठाङ्कितमालाः कण्ठे धारयन्ति, ते कृतार्थतां प्राप्नुवन्ति ये वै के च यज्ञास्तेषाः सर्वेषां यज्ञ इत्येता घृह. ६।२।१६. ये वै के च लोकास्तेषां सर्वेषां म. गी. ४|११ लोक इत्येकता ये वैके चास्माल्लोकात् प्रयन्ति, चन्द्रमसमेव ते सर्वे गच्छन्ति कठो. ११२० लक्ष्म्यु. ९ छांदो. ७१६/१ भ.गी. ४।११ भ.गी. ११/१२ सामर. १५ बृह. ११५/१७ गृह. ११५/१७ को. ०११२ www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy