SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ येहिचि. उपनिषद्वाक्यमहाकोशः योगतं - मुनिबेद्य बहिविज्ञानविज्ञेयाः.विच्छिन्नग्रन्थया योगध्यानं सदा कृत्वा ज्ञानं सर्वे ते स्वतन्त्रास्तनौ स्थिता: अ. पू. ४।११ तन्मयतां व्रजेत् बेनिवृत्ति विहायैनां ब्रह्माख्यां पावनी । योगनिर्मलधारेण क्षुरेणानलपराम् । वृयैव ते तु जीवन्ति.. ते. वि. १२४३ ___ वर्चसा । छिन्देलाडीशतं धीर... क्षुरिको. १८ हि संस्पर्शमा भोगा: भ. गी. ५।२२ योगप्रकाशक योगेायेवानन्यथैरेव जायते रागो मूर्खस्याधिकतां भाधन: त्रि.ना. २।२१ गतैः। तैरेव भोगैः प्राज्ञस्यविरागः.. महो. ५।१६९ योगप्रवृत्ति प्रथमां वदन्ति श्वेता. २०१३ योगभ्रष्टोऽभिजायते भ.गी. ६४१ थैरेबाश्रितस्यासकृविहा(दुपा)वर्तनं योगमात्मविशुद्धये म. गी. ६०१२ श्यते इत्युद्धर्तुमर्हसि.. योगमायासमावृतः भ.गी. २५ मैत्रे. १२३ [ मैत्रा. श+ योगयज्ञ: सदैकाम्यभक्त्या सेवा (यो) यः सभिगच्छति सर्वां - हरेर्गुरोः । अहिंसा तु पोयज्ञो स्वानतिरोचते बृह. २११९ । वामनःकायकर्मभिः शाट्याय.१४ योभपोन्तरे सवरन्यमापोन विदुः अध्यात्मो. १ | योगयशास्तथाऽपरे म.गी. ४२८ यो मस्कभायदुत्तर र सधस्थं ना.पू.ता. ४६४ योगयुको भवार्जुन म.गी. ८२७ [+था. मं. १११५४११+ वा. सं. ५.१८ | योगयुक्तो विशुद्धात्मा भ. गी. ५० -[.सं.२२।१३+ अथव.७।२६११ योगयु भ.गी. ५६ बोगस्याध्यक्षः परमेव्योमन् ऋ.म.१०।१२९१७ | योगयुक्त्या तु तदस्म प्लाव्यमानं मोऽकामो निष्काम...आत्मकामो समन्ततः । शाक्तेनामृतवर्षेण मतस्य प्राणा उत्क्रामन्ति ह्यधिकारान्निवर्तते बृह. ४॥४॥६ वृ. जा. २०१३ बोग आत्मा, महः पुच्छं प्रतिष्ठा तेत्ति. २।४ | योगविघ्नकराहारं वर्जयेद्योगविसमः १ यो. द. ४६ योग मारमा, घरणमस्य ब-धुर्दमः योगशिखां महागुह्यं यो जानाति प्रतिष्ठा विदुषो न भूमिम्। इतिहा. ११ महामतिः। न सस्य किचिद झातं त्रिषु लोकेषु विद्यते यो.शि.५।६० योगक्षेम इति प्राणापानयो.... तैत्ति. ३।१०।२ योगश्चतुर्विधः प्रोको योगिमि. योगक्षेमं वहाम्यहम् भ.गी. ९।२२ स्तत्त्वदर्शिभिः योगरा.२ योगज्ञानपरो नित्यं स योगी न योगश्चाष्टाङ्गसंयुतः भवसं. ३३१३ प्रणश्यति त्रि, ना. २।२० योगसभ्यस्तकर्माणं भ.गी. ४४१ योगज्ञाने यत्पदाप्तिसाधनत्वेन योगसिद्धि विना देहः प्रमादाद्यदि विश्रुते । तत् पदं प्रझतत्वं नश्यति । पूर्ववासनया युक्तः स्वमात्रमवशिष्यते यो.शि. शीर्ष शरीरं चान्यदाप्नुयात् यो.शि. १३१४१ योगाने न विद्यते तस्य भावो योगस्थः कुरु कर्माणि भ.गी. २४९ न सिरपति त्रि. प्रा. २।२१ योगस्थेनैव मार्गेण ह्येकान. योगानकसंसिद्धशिवतस्वतयो मानसो भवेत् दुर्वासो. २६ ज्वलम् । प्रतियोगिविनिर्मुक्तं योगहीनं कथं ज्ञानं मोक्षदं भवति परं ब्रह्म भवाम्यहम् त्रि. प्रा. शीर्षक। ध्रुवम् (तीहभोः)। योगो हि(ऽपि) योग्गो योगनिष्ठश्च सदा ज्ञानहीनस्तु न क्षमो मोक्षकर्मणि योगात्मकः शुचिः । गुरुभक्ति [१यो. स. १५४+ यो.शि.१।१३ समायुक्तः पुरुषको विशेषतः भयता. ८ 'योगं तं विद्धि पाण्डव भ.गी. ६२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy