SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ ५२८ येनाचि उपनिषद्वाक्यमहाकोशः ये बिन्दर येनाचिरात्सर्वपापं व्यपोह्य येनेदर सर्व विजानानि तं केन परात्परं पुरुषमुपैति विद्वान् सदानं. ८ विजानीयात् [ बृह. २।४।१४+ ४।५।१५ येनात्मैवात्मना जितः भ.गी. ६६ येनेदं सर्व सञ्चरति विचरति सर्वम् । येनायं च लोकः परश्च लोकः तमीशानं पुरुषं देवमीड्यं सर्वाणि च भूतानि सन्दृब्धानि निचाय्येमा शान्तिमत्यन्तमेति म. शिर:. ३८ भवन्ति बृह. ३/७१ येनेदं हित्वाऽऽत्मन्येव सायुज्यमुपैति मैत्रा. ४१ येनावृतं खं च दिवं महीं च येना येनेन्द्रो विश्वा अजहादरातीस्तेनाहं दित्यस्तपति तेजसा भ्राजसाच महाना. ११३ ज्योतिषा ज्योतिरानशान माक्षि सहवे. ४ येनावृतं नित्यमिदं हि सर्व ज्ञः येनेमा विश्वा भुवनानि तस्थुः कालकालो गुणी सर्वविद्यः । [ चित्त्यु. १०९+ तै.मा.३१११०९ तेनेशितं कर्म विवर्तते । श्वेता.६२ ये नैकरूपाश्चाधस्ताद्रश्मयोऽस्य येनाश्रुतः श्रुतं भवत्यमतं मतम मृदुप्रभाः । इह कर्मोपभोगाय विज्ञातं विज्ञातमिति कथं नु 'तैः संसरति सोऽवशः मैत्रा. ६.३० भगवः स पादेशो भवतीति छांदो. ६।१।३।। येनैतद्विधमिदं चेतनवत्प्रतिष्ठापितं येनासनं विजितं जगत्रयं तेन येनेष भूतस्तिष्ठत्यन्तरात्मा महाना. ८३ विजितं भवति शांडि. १॥३॥१३ । येनैष भूतस्तिष्ठते ह्यन्तरात्मा मुण्ड.२।११९ तैत्ति. २२ येनासावमृतीभूत्वा मोक्षी भवति । येऽनं ब्रह्मोपासते (अथ) येऽन्यथाऽतो विदुरन्यतस्मादविमुक्तमेव निषेवेत । राजानस्ते क्षय्यलोका भवन्ति छांदो.७२५२ भविमुक्तं न विमुञ्चेत् ये पचन्त्यात्मकारणात् भ.गी. ३१३३ [रामो. १२१+ तारसा. १११ ये. पञ्च पञ्चदश शतं सहस्रमयुतं येनासावमृतीभूत्वा सोऽमृतत्वं न्यर्बुद च...तन्मे मनः.. २ शिवसं. १४ च गच्छति नृ. पू. १७ ये पितृन्यजन्ति तेपितृलोकप्राप्नुवन्ति सामर. २७ येनासो गच्छते मार्ग प्राणस्तेन हि ___ येऽपि स्युः पापयोनयः भ. गी. ९३२ गच्छति । अतः समभ्यसेन्नित्यं ये पूर्व देवा ऋषयश्च तद्विदुस्ते सन्मार्गगमनाय वै अ. ना. २६ तन्मया अमृता वै बभूवुः श्वेताश्व. ५।६ येनाहं नामृतास्यां किमहं तेन कुर्या बृह. २।४।३ (अथ) ये प्रभवो ध्यानापादांशा येनार्मनो मतम् । तदेव ब्रह्म त्वं विद्धि केनो. ११५ इव ते भवन्ति ध्यानमुपास्व छांदो. ७६।१ येनेझते शृणोतीदं जिघ्रति व्याक येऽप्यन्यदेवताभक्ताः भ. गी. ९।२३ रोति च । स्वाद्वस्वादु विजानाति • ये प्रत्ययापन्ना भक्तास्ते तं रसमनुतत्प्रज्ञानमुदीरितम् शु. र. ३१ भवन्ति बजलीलायाम् सामर. ३४ येनेदमन्नं पच्यते यदिदमद्यते तस्यैष ये प्राणं ब्रह्मोपासते तैत्ति . २३ घोषो भवति [बृह. ५/९१+ मैत्रा. २८ । ये प्राप्य परमां गतिं भूयस्ते न येनेदं भूतं भुवनं भविष्यत्परिगृही निवर्तन्ते २सण्यासो.२१ तममृतेन सर्वम् ।...तन्मे मनः ये प्रेमभजने निमनास्ते तां शिवसङ्कल्पमस्तु [१शिवसं.४+ २ शि. सं. १ लीलामापद्यन्त सामर. ४९ येनेदं भ्राम्यते ब्रह्मचक्रम् श्वेता. ६१ ये बाहुमूलपरिचिहितशङ्खचक्रा:... येनेदं विश्वं जगतो बभूव ये देवा । श्रीवैष्णवा भुवनमाशुपवित्रयन्ति सुदर्श. १३ भपिमहतो जातवेदा:..तन्मे मनः. २ शिवसं. १० ये बिन्दव इवाभ्युपरन्त्यजस्रं त्यजनं मैत्रा.६३५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy