SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ येन ते उपनिषद्वाषपमहाकोशः येनाक्षर ५२७ सह. ४ येन ते संसारिण आत्मना विरागाएव श्रीवि.ता.४१ चेन यमस्य निधिनाचशमि सहवे. ४ येन त्रितो अर्णवानिर्बभूव... येन रुद्रेण जगदू धारितं, पृथिवी तेनाई ज्योतिषा ज्योतिरान द्विधा त्रिधा धर्ता धारिता तागा शान बाक्षि येऽन्तरिक्षे तस्मै रुद्राय नमोनमः म. शिरः. ११३ येन दक्षिणाभिमुखः शिवोऽपरो येन रूपं रसं गन्ध... एतेनैव क्षीकतो भवति तत्परमरहस्य . विजानाति किमत्र परिशिष्यते कठो. ४॥३ शिवतत्वज्ञानम् द.मू.१ येनर्तवः पश्चधोत कृप्ताः चित्यु. ११०५ येन देवा यान्ति येन पितरो येन येन लोकास्तुष्टा भवन्ति गोपालो. १३१४ ऋषयः परमपरं परायणं च भ.शिरः ३६११ येन वागभ्युद्यते । तदेव ब्रह्मत्वं विद्धि केनो. ११५ बेन चौः पथिवी चान्तरिक्षं... येन वा पश्यति येन वा शृणोति येनेदंजगव्याप्तंप्रजानां तन्मे मनः २ शिवसं. ९ येन वा गन्धानाजिवति येन यन द्वारेण गन्तव्यं ब्रह्मद्वारमना वा वाचं व्याकरोति येन वा मयम् । मुखेनाच्छाद्य वारं स्वादु चास्वादु च विजानानि २ ऐत. ५१ प्रसप्ता परमेश्वरी यो. चू.३७ येनवैःशिरामनव्याना एपसव्यान: मैत्रा. २१७ येन धर्ममधर्म च मनोमननमीहितम्। येन अयोऽहमाप्नुयाम् भ. गी. शर सर्वमन्तः परित्यकं स जीव येन श्रोत्रमिदर श्रुतम् । तदेव म्मुक्तमुच्यते महो. २२५२ ब्रह्म त्वं विद्धि नेदं यदिदमुपासते केनो. १२८ येन प्रकाशते विश्वं यत्रैव प्रविलीयते।। येन सम्यकपरिज्ञाय हेयोपादेयसब परम शान्तं तद्रह्मास्मि.. पश्चन. २०० मुज्झता। चित्तस्यान्तेऽर्पित बेन प्रजापतिः प्रजाः पर्यगृहीका चित्तं जीवितं तेन शोभते १स.सो.२१४१ रियै तेन त्वा परिगृहामि कौ. स. २०११ येन सर्वमिदं ततम् [भ. गी. २।१७+ १८४६ येन प्राणःप्रणीयते, तदेव ब्रह्मत्वं विद्धि केनो. ११९ येन सर्वमिदं प्रकाशितम् । कोऽन्ययेन भूचरसिद्धिः स्यादूचरा : स्तस्मात्परः स्वसंवे. ४ जये क्षमः . १ यो.त. ५९ । येन सर्वमिदं प्रोतं पृथिवी चान्तयेन भूतान्यज्ञेषेण भ.गी. ४२५ रिक्षं च योश्च दिशश्वावान्तरनमस्यन्ति गोविन्दं ते नमस्यन्ति दिशश्च स वै सर्वमिदं जगत् महाना. १७५१४ शहरम् । येऽर्चवन्ति हरि येन सर्वमिदं प्रोतं सूत्रे मणिगणा भक्त्या तेऽयन्ति वृषध्वजम् रुद्रह. ६ इव । तत्सूत्रं धारयेद्योगी बेनमात्रामात्राविमजते सा संहिता ३ ऐत. १५/२. योगवि-(दाह्मणोयतिः)चवयेन मामुपयान्ति ते भ.गी. १०.१० (दर्शन:) दर्शिवान् ब्रह्मो. ८ येन मार्गेण गन्तयं ब्रह्मास्थान [ ना. प. ३२७९+ परन. १० निरामयम् । मुखेनाच्छाद्य येन सूर्य तमसो निर्मुमोच सहवै. ४ पहारं प्रसुप्ता परमेश्वरी ध्या. वि. ६५, येन स्यात्तेनेदृश एवातोऽन्यदात वृह. ३५१ येन मार्गेण गन्तव्यं तद्वारं मुखेना. येन स्वराः स्वरं विजानाति येन छायप्रसुप्ताकुण्डलिनी कुटिला मात्रा मात्रां विभजत सा संहितेति ३ ऐत. १२५।२ कारा सर्पवद्वेष्टिता भवति शाडि. ११७३७ येनाक्रमन्त्युषयो प्राप्तकामा यत्र बेन यशस्वायते सप्ताहोता तत्सत्यस्य परमं निधानम् मुण्ड. शश६ सम्मे मना. [१शिवसं.४+ २ शि. सं. १ येनाक्षरं पुरुषं वेद सत्यं प्रोवाच बेन पत्र कर्म सबवप्रजायते शिवो. ११० तां तस्वतो प्राविद्याम् मुण्ड. ११२।११ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy