SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ ५२६ ये चास्येह उपनिषद्वाक्यमहाकोशः येन त. (मथ) ये चास्येह जीवा ये व | ये दर्भ हस्ते गृहन्ति, ते तं रसं प्रेता यच्चान्यदिच्छन्न लभते न प्राप्नुवन्ति सामर. ७५ 'सर्व तदत्र गत्या विन्दते छांदो.८।३।२ । ये देवा अन्तरिक्षषदस्तेभ्यो नमो.. म. मा. ५ ये चैव सात्त्विका भावा: भ. गी. ७१२ ये देवा दिविषदस्तेभ्यो नमो भगव. ये जनाः पर्युपासते भ. गी. ९।२२ । न्तोऽनुमदन्तु शोभाय... अ.मा.५ ये तत्र ब्राह्मणाः समदर्शिनः, ये देवाः पृथिवीषदस्तेभ्यो नमो युक्ता आयुक्ता मलूक्षा ___ भगवन्तोऽनुमदन्तु शोभायै... म. मा. ५ धर्मकामाः स्युः, यथा ते तत्र ये द्विषन्ति विरूपाक्षं ते द्विषन्ति वर्तेरन् , तथा तत्र वर्तेथाः तैत्ति. १।११।४ जनार्दनम् ।ये रुद्रं नाभिजाये तद्विदुरमृतास्ते भवन्त्यथेतरे नन्ति ते न जानन्ति केशवम् रुद्रह.७ दुःखमेवापियन्ति बृह. ४।४।१४ येन कर्माणि प्रचरन्ति धीरा यतो ये तपःक्षीणदोषास्ते नैव पश्यन्ति वाचा मनसा चारु यन्ति भाविताम् गुह्यका. ३५ ...तन्मे मनः शिवसङ्कल्पमस्तु २ शिवमं. २ ये तां विदुस्त इमे समासते गुह्यका. ५३ येन कर्माण्यपसो मनीषिणो यज्ञे येऽतिरम्याण्यरण्यानि.. विहाया कृण्वन्ति विदथेषु धीराः... तिरता कामे..ते दैवमोहिताः शिवो. ७१२९ तन्मे मनः [१ शिवसं. २+ २ शि. सं. ३ ये तु झानिनो भवन्ति ये तत्त्वज्ञानि येन केन प्रकारेण सुखं धैर्य च। नश्च तैस्तेषां को विशेषः स्वसंवे. ३ जायते । तत्सुस्वासनमित्युक्तये तु धामृतमिदं भ.गी. १२।२० मशक्तस्तत्समाश्रयेत् जा.द. ०१२ ये तु मोहार्णवात्तीर्णास्तैः प्राप्तं येन केनाक्षरेणोक्तं येन केन वि- परमं पदम् महो. ५।४१ निश्चितम् । येन केनापि गदितं ये तु विद्यार्थविज्ञान विद्वांस इति येन केनापि मोदितम् ।।...सर्व कीर्तिताः। मात्मतत्त्वं न मिथ्यति निश्चिनु [ते.बि. ५५६-५८ जानन्ति दर्वी पाकरसं यथा अमन. २११०० येन केनापि तेजसा तत्स्वगृह्योक्तये तु वृत्ति विजानन्ति ज्ञात्वा व मार्गेण प्रतिष्ठाप्य...वह्नि सोमाय वर्धयन्ति ये। ते वै सत्पुरुषा स्वाहेति मन्त्रेण ततस्तिलबीहिभिः धन्या वन्द्यास्ते भुवनत्रये ते. बिं. ११४४ साज्यर्जुहुयात् भस्मजा. १२ ये तु सर्वाणि कर्माणि भ. गी. १२१६ येन केनासनेन सुखधारणं भवत्यये तु सूत्रविदो लोके ते च शक्तस्तत्समाचरेत् शांडि.११३।१२ यज्ञोपवीतिनः परत्र. १३ । येन चक्षुषि पश्यति ! तदेव ब्रह्म ये तेऽष्टौ ग्रहा अष्टावतिग्रहाः त्वं विद्धि नेदं यदिदमुपासते केनो. ११७ कतमे त इति बृह. ३।२।१ येन जातानि जीवन्ति यत्प्रयन्त्यये ते सहस्रमयुतं पाशा मृत्यो भिसंविशन्ति । तं मामेव विदिमाय हन्तवे । तान्यज्ञस्य त्वोपासीत भस्मजा. २१५ मायया सर्वानवयजामहे येन जातानि जीवन्ति । यत्प्रयन्त्य[ महाना. १३।१९९+ तै.बा.३।१०।२ भिसंविशन्ति । तद्विजिज्ञासस्व तैत्ति. २१ येऽत्यायंस्ते पराबभूवुः १ ऐत. ११११ येन तपसा शिवः शिवोऽभूत् तत्र ये स्वक्षरमनिर्देश्य भ.गी. १२।३ । रुद्रशिवपुष्करिण्यां ये मज्जनं ये त्वेतदभ्यसूयन्तः भ.गी. ३।३२ कुर्वन्ति ते तां लीलां प्राप्नुवन्ति सामर, ५० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy