SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ यावती यावती दृश्यकलना सकलेयं विलो क्यते । सा येन सुष्ठु सन्त्यक्ता स जीवन्मुक्त उच्यते ( अथ ) यावतीयं त्रयी विद्या यस्तावत्प्रतिगृह्णीयात्सोऽस्या एतद्वितीयं पदमाप्नुयात् यावती देवतास्ताः सर्वा वेदविदि ब्राह्मणे वसन्ति तस्माद्राह्मणेभ्यो वेदविद्धयो दिवे दिवे नमस्कुर्याम्.. यावत्केवलसिद्धिः स्यात्तावत्सहित ५२० मभ्यसेत् यावत्त एनं प्रजायामुद्गीथं वेदिष्यते परोवरीयो हैभ्यस्तावदस्मिँलोके जीवनं भविष्यति यावत्तेजसो गतं तत्रास्य यथाकामचारो भवति यावत्प्रयत्नलेशोऽस्ति यावत्सङ्कल्पकल्पना । श्रेयस्त्वं मनसा प्राप्तं तावत्तत्वस्य का कथा यावत्यो वै कालस्य कलास्तावतीपु चरत्यसौ यः कालं ब्रह्मेत्युपासीत यावत्सङ्कल्पस्य गतं तत्रास्य यथा न लभ्यते । सर्वसङ्गपरित्यागे शेष आत्मेति कथ्यते यावत्स्मरस्य गतं तत्रास्य यथाकामचारो भवति यः स्मरं ब्रह्मेत्युपास्ते यावदनुदिशो यावदनुचन्द्रमास्तावानस्य लोको भवति यावदनुद्यौर्यावदन्वादित्यस्तावानस्य लोको भवति यावदनु पृथिवी यावदग्निस्तावानस्य लोको भवति उपनिषद्वाक्य महाकोशः Jain Education International महो. २/५३ बृह. ५/१४/६ सहवे. १९ योगकुं. ११२० मैत्रा. ६ । १४ कामचारो भवति यः सङ्कल्पं ... छांदो. ७|४|३ भ.गी. १३।२७ यावत् सञ्जायते किञ्चित् यावत्सर्वं न सन्त्यक्तं तावदात्मा छांदो. १/९/३ छांदो. ७/११/२ अमन. २/५६ अ. पू. १/४५ छांदो. ७/१३/२ १ ऐत. १/७/५ १ ऐत. १७/६ १ ऐस. १/७/२ I यावदन्तरिक्षं यावदनुवायुस्तावानस्य लोको भवति यावद्ध ५ ऐत. १:७१३ यावदन्नस्य गतं तत्रास्य यथाकामचारो भवति योऽत्रह्मेत्युपास्ते छांदो. ७९/२ यावदन्वापो यावदनुवरुणस्तावा नस्य लोको भवति १ ऐत. ११७१६ यावदपां गतं तत्रास्य यथाकाम चारो भवति, योऽपोब्रह्मेत्युपास्ते छांदो. ७७१०:२ यावदाकाशस्य गतं तत्रास्य यथा कामचारो भवति य आकाशं.. छांदो. ७/१२/२ यावदाशाया गतं तत्रास्य यथा कामचारो भवति य माशां ब्रह्मेत्युपास्ते यावदादहनश्चोर्ध्वमधस्तात्पावनं भवेत् यावदापं ब्रह्मलोकमभिसम्पद्यते न च पुनरावर्तते यावदितः पुरस्तादुदयति सूर्य:, तावदितोऽमुं नाशय ( अथ ) यावदिदं प्राणि, यस्तावत् प्रतिगृह्णीयात्, सोऽस्या एवतृतीयं पदमाशुयात् यावदुन्मेषकालस्तावन्निमेषकालो तावद्भगवद्भयो दास्यामि यावदेतान्निरीक्षेऽहं बृद्द. ५/१४/६ भवति त्रि.म. ना. ४१६ यावदुष्णं भवत्यन्नं तावद्भुञ्जीतवाग्यतः इतिहा. ८१ यावदेकैकस्मा ऋत्विजे धनं दास्यामि यावदेनो दीक्षामुपैति दीक्षित एतैः सततं जुहोति यावद्दृष्टिभ्रुवोर्मध्ये तावत्काल भयं कुतः यावद्ध्यानस्य गतं तत्रास्य यथाकामचारो भवति यो ध्यानं प For Private & Personal Use Only छांदो. ११४/२ बृ. जा. २१८ छांदो. ८/१५/१ वनदु. १६० यावद्धेतुफला वेशस्तावद्धेतुफलोद्भवः । क्षीणे हे फलावेशे नास्ति हेतुफलोद्भवः छांदो. ५/११/५ भ. गी. १।२२ सहवे. १२ यो. चु. ९१ छांदो. शर अ. शां. ५५ www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy