SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ ___ अ. पू. ४१८० यावद्ध उपनिषद्वाक्यमहाकोशः यावल्लि- ५२९ यावखेतुफलादेशः संसारस्ताव यावन्तीह वै भूतान्यन्नमदन्ति वायतः । क्षीणे हेतुफलावेशे तावत् स्वन्तस्थोऽनमत्ति यो संसारं न प्रपद्यते अ. शां. ५६ हेवं वेद मैत्रा. ६।१३ यावद्धपस्मिन्छरीरे प्राणो वसति यावन्तो देवास्त्वयि जातवेदस्ति- सावदायु: को. त. २ येचो भ्रन्ति पुरुषस्य कामान् बृह. ६।३११ यावद्रियते सा दीक्षा [महाना.१८३१ +त्रिसुप. ४ यावन्तो वैश्वदेवस्य निविद्युच्यन्ते बृह. ३।९।१ यावन्न चित्तोपशमो न तावत्तस्वयावदलस्य गतं तत्रास्य यथाकामचारोभवति योबलंब्रह्मेत्युपास्ते छांदो. ७।८।२ वेदनम् । यावन्न वासनानाश स्तावत्तत्वागमः कुतः यावद्विन्दुः स्थितो देहे तावन्मृत्यु यावन्न तत्वविज्ञानं तावभयं कुतः । यावद्वद्धानभोमुद्रा श्चित्तशमः कुतः प. पू. ४७९ तावद्धिदुर्नगच्छति [ध्या.बि.८४ +यो. चू. ५८ यावन्न तत्त्वसम्प्राप्तिर्न वावयावता मक्षिकायाः पत्रं द्वासनाक्षयः अ. पू. ४१८० तावन्तरेणाकाशः बृह. ३।३।२ यावन्न लभ्यते शास्त्रं तावद्रां यावद्यावन्मुनिश्रेष्ठ स्वयं सन्त्यज्य. पर्यटेद्यतिः । यदा सँल्लभ्यते तेऽखिलम् । तावत्तावत्परालोकः शास्त्रं तदा सिद्धिः करे स्थिता योगकुं. २०११ परमात्मैव शिष्यते अ. पू. १४४ यावन्नाम्नो गतं तत्रास्य यथाकामयापदाचो गतं तत्रास्य यथाकाम चारो भवति यो नाम पारो भवति, यो वाचं ब्रह्मेत्युपास्ते छांदो. १५ ब्रह्मेत्युपास्ते छांदो. १२२ यावनिश्श्वसितो जीवस्तावयावद्वायुः स्थितो देहे वावज्जीवो निष्कलतां गतः प्र. वि. १९ न मुञ्चति यो. चू. ९०.९१ . यावनोत्पद्यते सत्या बुद्धि तदहं यावद्वा शक्यते तावद्धारयेजप । यथा । नैतन्मम च विज्ञाय झः तत्परः । पूरितं रेचयेत्पश्चा सर्वमतिवर्तते आयुर्वे. २५ . म्मकारेणानिलं बुधः जा. द. ६५ यावन्मनसो गतं तत्रास्य यथायावद्विलीनंनमनोनतावद्वासनाक्षयः अ. पू. ४७८ कामचारो भवति यो मनो यावद्विज्ञानस्य गतं तत्रास्य यथा ब्रह्मेत्युपास्ते छांदो, ७३२ कामचारो भवति, यो विज्ञानं । यावन्मनस्तत्र मरुत्प्रवृत्तिर्यावब्रह्मेत्युपास्ते छांदो. ७७२ न्मरुच्चापि मनोनिवृत्तिः अमन. २।२७ यावन्ममेदमित्यास्था तावञ्चितायावढे पुरुषः प्राणिति न ताव दिविभ्रमः प्राषितुं शक्नोति अ. पू. ५।११ यावभुष्य गेष्णो तो गेष्णो यावढे पुरुषो भासते न ताव यनाम तमाम को. त. २५ स्प्राणितुं शक्नोति | यावर्णपदवाक्यार्थस्वरूपेणैव वर्तते । यावन्तस्तु कराद्रष्टाः पतन्ति अनादिनिधनानन्ता सा मां जलविन्दवः । भूत्वा वाणि पातु सरस्वती सरस्व. ९ ते सर्वे पतन्ति सुरेषु वै । ततो यावल्लिङ्गस्य देय स्यात्तावद्वेद्याश्च विभावसुस्तेषां प्रीतात्मा विस्तरः। लिङ्गतृतीयभागेन प्यायते वरम सन्ध्यो. १२,१३ | भवेद्वेद्याः समुच्छ्रयः शिवो. २२ को. त. २०५ छांदो. ११७५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy