SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ यान्येतनि यान्येतानि देवत्रा क्षत्राणीन्द्रो वरुणः सोमो रुद्रः पर्जन्यो यमो मृत्युरीशान इति 'यान्सन्धीनधिदैवतमवोचाम पर्वाणि तान्यध्यात्मम् यान् सन्धीनवोचामाहोरात्राणां ते सन्धयः या परा सा परा गतिः या पुरस्ताद्युञ्जत ऋचोऽक्षरे परमे व्योमन्निति या प्रतीतिर नागस्का तश्चिब्रह्मास्मि सर्वगम् या प्रत्यग्दृष्टिभिर्जीवैर्व्यन्यमानानुभूयते । ज्ञापिनी ज्ञप्तिरूपैका सा मां पातु सरस्वती या प्राणेन सम्भवत्यदितिर्देवतामयी । गुहां प्रविश्य तिष्ठन्ती या भूतेभिर्व्यजायत या प्राणेन संविशति ( मा. पा.) या बुद्धिर्भमध्ये साबुद्धिर्बाल्यावस्था न भवति या बुद्धिल्यावस्था भवति सा बुद्धिर्यैौवनावस्था न भवति या बुद्धिर्यौवनावस्था सा बुद्धिनावस्था न भवति या भार्या (जननी हि सा ) मातरेवहि याभिरादित्यस्तपति रश्मिभिस्ताभिः पर्जन्यो वर्षति याभिरिदं चिनुयुर्दाशुषः प्रजाः याभिर्विभूतिभिर्लोकान् या (अदितिः ) भूतेभिर्व्यजायत, एतद्वैतत् या मनसि सन्तता ( मा. वा. ) या मन्द्रा स्वरवती सा देवहूः याममात्रं तु यो नित्यमभ्यसेत्स तु कालजित् याममात्रं प्रतिदिनं योगी यत्नादवन्द्रियः Jain Education International उपनिषद्वाक्यमहाकोशः बृह. १|४|११ ३ ऐत. २/२/२ ३ ऐत. २२/१ गान्धर्वो ५ २ प्रणवो. ५ अ. पू. ५/२२ सरस्त्र. १५ कठो. ४/७ कठो. ४१७ अद्वैतो. २ अद्वैतो. २ अद्वैतो. २ १ योगत. १३२ महाना. १७११३ बा. मं. १७ भ.गी. १०।१६ 1 कठो- ४/७ प्रश्नो. २११२ संहितो. १२ १ यो. त. १२६ १ यो. त. ७२ याममात्रं वासुदेवं चिन्तयेत् कुंभकेन यः । सप्तजन्मार्जितं पापं तस्य नश्यति योगिनः या माता सा पुनर्भार्या या भार्या मातरेव हि ( जननी हि सा ) [१ यो. त. १३२+ ( अथ ) यामिच्छेद्दधीतेति तस्यामर्थ निष्ठाय मुखेन मुख सन्धायापान्याभिप्राण्यात् ( अथ ) यामिच्छेन्न गर्भ दधीतेति तस्यामर्थं निष्ठाय... इत्यरेता एव भवति यामिन्द्रसेनेत्याहुस्तां विद्यां ब्रह्मयोनिं सरूपामिहायुषे शरणं प्रपद्ये यामिनां पुष्पितां वाचं यामिषु गिरिशन्त हस्ते विभयस्तवे | शिवां गिरित्र तां कुरु माहि सी: पुरुषं जगत् [श्वेता. ३२६ [ +वा.सं. १६३ + यामेव कुमारस्यान्ते वाचमभाषथास्तमेव मे याम्यकर्णान्तं यशस्विनी भवति यायावरा यजन्तो... ददतः प्रतिगृह्णन्तः शतसंवत्सराभिः क्रियाभियजन्त आत्मानं प्रार्थयन्ते या योदेति मनोनानी वासना वासितान्तरा । तांतांपरिहरेत्प्राज्ञस्ततोऽविद्याक्षयो भवेत् यावश्चित्तस्य गतं तत्रास्य यथाकामचारो भवति यावश्चोपाधिपर्यन्तं तावच्छुश्रूश्येगुरुम् । गुरुवगुरुभार्यायां तत्पुत्रेषु च वर्तन यावज्जीवति तावच्च दुःखैर्नानाविधैः प्लुतः । तन्तुकारणपक्ष्मौघैरास्ते कार्पास बीजवत् यावतः खलु पिण्डान् स प्राश्नाति हविषो नृचः । तावत: शूलान् प्रसति प्राप्य वैवस्वतं यमम् याक्तः For Private & Personal Use Only ५१९ त्रि. बा. १४८ २ योगत. ४ बृ. ६|४|११ बृह. ६|४|१० नृ. पू. ३१४ भ. ग. २।४२ +नीलरु. ११५ तै. सं. ४/५/११ छांदो. ५/३२६ शांडि. १|४|६ आश्रमो. २ महो. ४।१०८ छांदो. ७१५१३ पैङ्गलो. ४१८ भवसं. ११८ इतिहा. २६ www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy