SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ याज्ञव उपनिषद्वाक्यमहाकोशः यान्येता याज्ञवल्क्यो ह वै महामुनिरादि यानि दुःखानि या तृष्णा दुस्सहा ये त्यलोक जगाम म. ब्रा. १११ दुराधयः । शान्तचेतस्सु तत्सर्व या त इषुः शिवतमा शिवं बभूव तमोऽष्विव नश्यति महो. ४ा२९ ते धनुः । शिवा शरव्या या तव या नित्यं संवर्ते महीयते, तां तया नो मृडजीवसे नीलरु.१७ +ते.सं.४।५।१११ पाने गान्धवों. २ या तदभिमानं कारयति साऽविद्या सर्वसारो. २ , यानि पञ्चधा त्रीणि त्रीणि तेभ्यो यातयामं गतरसं भ.गी.१४३१० __ न ज्यायः परमन्यदस्ति छांदो.२।२११३ याति नास्त्यत्र संशयः भ. गी. ८५ याति पार्थानुचिन्तयन् - यानि मम पूर्वजन्मोपार्जितानि भ.गी. ८८ चक्षुःप्रतिरोधकदुष्कृतानि या तिरश्ची निपद्यतेऽहं विधरणी सर्वाणि निर्मूलय.. चक्षुषो. २ इति तां त्वा घृतस्य धारया यजे बृह.६३:१ या निशा सर्वभूतानां - भ.गी. २१६९ यातुधानाश्च रक्षांसि पिशाचा यानि ह्येव जाग्रत्पश्यति तानि सुप्त असुरास्तथा । एते हरन्ति वै श्राद्धं दैवं यत्र निवर्तयेत् इतिहा.६१ इत्यत्रायंपुरुषःस्वय ज्योतिर्भवति बृह. ४।३।१४ या ते अमे यज्ञिया तनूस्तयेह्यारो ( अथ ) यानीतराणि स्तोत्राणि हात्मात्मानम् । अच्छा वसूनि तेष्वात्मनेऽनाद्यमागायेत् वृह. ११३।२८ कृण्वन्नस्मेनो पुरूणि ना. प.४|४२+ यानूष्मणोऽधिदेवतमवोचाम मज्जा[तै. सं. ३।४।१०१५ नस्तेऽध्यात्मम् ३ऐत. २।२।२ या ते तनूचि प्रतिष्ठिता या यानूष्मणोऽवोचाम रात्रयस्ता: ३ ऐत. २।२।१ श्रोत्रे या च चक्षुषि । या च यानेव हत्वा न जिजीविषामः भ.गी. २१६ मनसि सन्तता शिवां तां कुरु यान्ति देवव्रता देवान् भ. गी. ९२५मोत्क्रमी: प्रो. २।१२ । यान्ति ब्रह्म सनातनम् भ. गी. ४॥३१ या ते रुद्र शिवातनूरघोरा पाप यान्ति मद्याजिनोऽपि माम् भ. गी. ९।२५ काशिनी [ श्वेता. ३१५+ नीलरु.१४८+ (मतो) यान्यन्यानि वीर्यवन्ति [ लिङ्गोप.१+वा.सं.१६।२+ तै.सं.४।५।१।१ । कर्माणि यथाऽग्नेमन्थनमाजेः यादृच्छिको भवेत्स भिक्षुः सरणं..तानि करोति छांदो. १२३५ यादृच्छिको भवेद्यदृच्छालाभसन्तुष्टः यान्यनवद्यानि कर्माणि, तानि सुवर्णादीन परिग्रहेत (चतिः) ना. प. ३१८७ सेवितव्यानि, नो इतराणि तेत्ति. २१२२ यादृशं द्रव्यमाति सात्त्विक राजसं यान्यक्षराण्यवोचामाहानितानि ३ ऐत. २।२१ तु वा । तादृशं गुणमाप्नोति गुणैः कर्मगतिं तथा भवसं. ४.८ यान्यक्षराण्यधिदैवतमवोचामायादृशा भक्तास्तादृशं सुखं तादृशो स्थीनि तान्यध्यात्मम् ३ ऐत. २।२।२ लीलाभावश्च भवेत् सामर. ३० : (अथ) यान्यष्टाचत्वारिंशद्वर्षाणि या देवानां प्रभवा चोद्भवा च तृतीयसवनम् छांदो. ३११६५ विश्वाधिश सर्वभूतेषु गूढा यान्यस्माकं सुचरितानि, तानि हिरण्यगर्भ जनयामास पूर्व त्वयोपास्यानि नो इतराणि तैत्ति. १।११२ सा नो बुद्धया शुभया संयुनक्तु गुह्यका. ५६ यान्येतानि देवजातानि गणश या धनसनयस्ता नद्यः छांदो.३।१९।२ आख्यायन्ते वसवो रुद्रा यानि खानि स आकाशा १ ऐत. ३।३।२ आदित्या विश्वेदेवा मरुतइति बृह. १।४।१२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy