SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ यस्मिन्वि यस्मिन्विलीयते शब्दस्तत्परं ब्रह्म गीयते । धियं हि लीयते ब्रह्म सोऽमृतत्वाय कल्पते यस्मिन् विशुद्धे विभवत्येष आत्मा स्मश्च सर्वभूतानि प्रलयं यान्ति सङ्क्षयम् । स मनः सर्वभूतानां प्रद्युम्नः परिपठ्यते यस्मिंश्चित्तं सर्वमतं प्रजानां तन्मे ५१० यस्मिन्स्थितो न दुःखेन गुरुणाऽपि विचाल्यते [ यो. शि. ३ | १३+ यस्मिंस्तद्दहरं पुण्डरीकं कुमुदमिवा उपनिषद्वाक्यमहाकोशः ब्र. वि. १३ भुण्ड. ३/१/९ मनः ... [ १ शिवसं. ५ यस्मिन्सर्वमिदं प्रोतं ब्रह्म स्थावरअङ्गमम् । तस्मिन्नेव लयं यान्ति स्रवन्त्यः सागरे यथा यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानत: । तत्र को मोहः कः शोक एकत्वमनुपश्यतः यस्मिन्सलीयतेशब्दस्तत्परंब्रह्मगीयते १ प्रणवो. १३ ईशा. ७ ना. महो. २६ २शि. सं. ६ Jain Education International मंत्रिको १७ भ.गी. ६।२२ नेकधा विकसितं [ सुबालो. ४ १ + ११ । १ यस्मिंस्तु पच्यते कालो यस्तं वेद वेदवित् यस्मै वा एतदन्नं तस्मा एतन्न दत्तम् यस्मै वासि तस्मै वासीत् यद्वाः सजातंयत्सर्वमीशमाशिषे स्वाहा पारमा. १०१८ मैत्रा. ६/१५ छांदो. ४ ३ ६ यस्य कटाक्षात्समुत्पन्नाः (ब्रह्मादयः) लोकानां ब्रह्माण्डानामुत्पत्तिस्थितिलयान् कुर्वन्ति यस्य कस्य च धर्मस्यप्रहेण भगवानसौ म. शां. ८२ यस्य किच्चिदहं नास्ति... सर्वत्र परि सामर. ५५ पूर्णात्मा... आनंदर तिरव्यक्तः ... शुद्ध चैतन्यरूपात्मा स जीवन्मुक्त उच्यते यस्य किविहिनस्ति किञ्चिदन्तः ते.बि.४।४-७ किन च । ब्रह्मैवात्मा न संशयः ते. बिं. ५९ यस्य चक्षुः शरीरं यश्चक्षुरन्तरो यमयत्येषत आत्माऽन्तर्याम्यमृतः बृह. ३३७/१८ यस्य देवे यस्य चन्द्रतारकः शरीरं यश्चन्द्र तारकमन्तरो यमयत्येष तआत्मा बृह. ३१०/११ यस्य चात्मादिकाः संज्ञाः कल्पिता महो. ४/५७ न स्वभावतः ( परमात्मनः ) यस्य चाद्यपदाद्भूमिर्द्वितीयात्सलिलोद्भवः !... पथ्वमादम्बरोत्पत्तिस्तमेवैकं समभ्यसेत् यस्य चित्तं न चित्ताख्यं चित्तं चित्तत्वमेव हि । तदेव तुर्यावस्थायां तुर्यातीतं भवत्यतः यस्य चित्तं शरीरं, यश्चित्तमन्तरे सभ्वरन्यं चित्तं न वेद [ सुबालो. ७/१+ यस्य चित्तं स्वपवनं सुषुम्नां प्रविशेदिह यस्य चेच्छा तथाऽनिच्छा ज्ञस्य कर्मणि तिष्ठतः । न तस्य लिप्यते प्रज्ञा पद्मपत्रमिवाम्बुभिः यस्य छायामृतं यो मृत्युमृत्युः ( अथ ) यम्य जायायै जारः स्यात्तं चेद्विष्यात्...शरभृष्टीः प्रतिलोमाः सर्पिषाता जुहुयात् यस्य ज्ञानमयी शिखा । स शिखीत्युच्यते विद्वान्नेतरे केशधारिण: [ ब्रह्मो. १२+ यस्य ज्ञानेन सर्वरहस्यं विदितं भवति यस्य तमः शरीरं यस्वमोन्वरो यमयत्येष त आत्मा यमयत्येष त आत्माऽन्तर्याम्यमृत इत्यधिदैवतम् गो. पू. ४३१ For Private & Personal Use Only म.पू. ५/४६ अध्यात्मो. १ १ यो. त. ८३ महो. ५/१७३ नृ. पू. २११२ बृह. ६|४|१२ बृह. ३/७/१३ यस्य तेजः शरीरं यस्तेजोऽन्तरे सभ्वरन्यंते जोनवेद [सुबालो. ७/१ + अध्यात्मो. १ यस्य तेजः शरीरं यस्तेजोन्वरो ना. प. ३१८३ त्रि. म. ना. १२ बृह. ३५२४ यस्य त्वक् शरीरं यः.. एषत आत्मा बृह. ३२७१२१ यस्य दिशः शरीरं यो... एषतमात्मा गृह. ३/७/१० यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्था: प्रकाशन्ते महात्मनः [ सुबालो. १६।२+ श्वेता. ६२३ यो.शि. २१२२ www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy