SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ उपनिषदावमहाकोशः यस्य वि. % D पस्य देवे परा... सावित्परं यस्य बुद्धिः शरीरं, यो बुद्धिमन्तरे प्रेयादिति बेदानुशासनम शाट्या. ३७ __ सञ्चरन्यं बुद्धिन वेद यस्य देव्यां परा भक्तिर्यथादेव्यां [ सुबालो. ७.१+ अध्यात्मो.१ तथा गुरौ । तस्यैतेकथितार्थाः गुह्यका. ७६ यस्य ब्रह्म च क्ष्त्रं चोमे भवत यस्य देशं न जानाति नामगोत्रे ओदनः । मृत्युर्यस्योपसेचनं त्रिपूरुषम् । कन्यादानं पितृ क इत्था वेद यत्र स: कठो. २०२५ श्राद्धं नमस्कारं च वर्जयेत् इतिहा. ६४ यस्य मनः शरीरं यो मनोऽन्तरो यस्य देहादिकं नास्ति यस्य ब्रह्मेति यमयत्येष त आत्मा बृह. ३२७२० निश्चयः। परमानन्दपूर्णो यः यस्य मनः शरीरं यो मनोऽन्तरे स जीन्मुक्त उच्यते ते. बि.४३ सञ्चरन् यं मनो न वेद यस्य चौः शरीरं, यो...एष [सुबालो. ७१+ मध्यात्मो.१ तमात्माऽन्तर्याम्यमृतः बृह. ३७८ यस्य मृत्युः शरीरं, यो मृत्युमन्तरे यस्य नाहंकृतो भाव: भ. गी. १८।१७ सञ्चरन्यं मृत्युन वेद यस्य नाहंकृतो मावो बुद्धिर्यस्य [सुबालो. १+ अध्यात्मो. १ न लिप्यते । कुर्वतोऽकुर्वतो यस्ययोनिपरिपश्यन्तिधीरास्तन्मे.. २ शिवसं. १५ वापि स जीवन्मुक्त उच्यते वराहो. ४२५ यस्य रेतः शरीरं यो रेतोऽन्वरो यस्य नाहंकतो भावो बुद्धिस्य न यमयत्येष त पात्मा बृह. ३२७२३ लिप्यते । यः समः सर्वभूतेषु यस्य लिङ्ग प्रपञ्च वा ब्रीवात्मा जीवितं तस्य शोभते १सं. सो. २०३९ । न संशयः पस्य प्रथिवी शरीरं, यः पृथिवी ते. वि. ५.१० यस्य वर्णाश्रमाचारो गलितः मन्तरे सश्चरन्यं पृथिवीनवेद.. सुबालो. ७१ । स्वास्मदर्शनात् । स वर्णानायस्य पृथिवी शरीरं यः पृथिवी श्रमान्सर्वानतीत्यम्वात्मनिस्थित: ना. प. ६१८ मन्तरो यमयत्येष त बात्मा बृह. २०३ | यस्य वाक् शरीरं, यो वाचमन्तरो यस्य प्रतापकल्पा उत्पन्ना ब्रा ___ यमत्येष त आत्मा बृह. ३१७१७ विष्णुरुद्रादयो देवाश्च दिक्पाला: कोटिश उत्पद्य । यस्य वासनसी शुद्धे सम्यग्गुप्ते च माना लीयमानाय भवन्ति सामर. ५ । सर्वदा । सवै सर्वमवामोति वेदान्तोपगतं फलम् ना.प.३४० यस्य प्रथमपदामिद्धितीयपदाजलं तृतीयपदात्तेजश्चतुर्थपदाद्वायु यस्य वायुः शरीरं यो वायुमन्तरो परमपदाइपोमेति गो. पू. ३२१२ यमयत्येष त मात्मा वृह. ३१७७ यस्य प्रपथमानं नब्रह्माचारमपीह यस्य वायुः शरीरं, यो वायुमन्तरे नाबतीवावीतभावो यो सञ्चरन् यं वायुर्न वेद देही मुक एव सः म. र. २० [सुबालो. ७१+ अध्यात्मो.१ बस्व प्राणः शरीरं यः प्राणमन्तरो यस्य वाऽस्तं गतं चित्तं पइिंशति बमयत्वेष त मात्मान्तर्याम्यमृतः बृह. ३४१६ दिनानि वै । लभते जगदीशत्वं बल्ब प्राणो विढीनोऽन्तासाधके । येन विश्वगुरुर्भवेत् अमन. १७० जीविते सति । पिण्डो न पतित यस्य विज्ञान शरीरं यो विज्ञानखस्य चितं दोषैः प्रषाधते. यो. शि. ११६५। मन्तरो यमयत्येष त मात्मा गृह. २४९९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy