SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ यस्मा यस्मान्न जातः परो अन्योऽस्ति यस्मान्नोद्विजते लोक: यस्मान्नोद्विजते. हर्षामर्षभयोन्मुक्तः स जीवन्मुक्त उच्यते यस्मिञ्छान्तिः शमः शौचं सत्यं सन्तोष आर्जवम् । व्यकिश्वन मदम्भश्च स कैवल्याश्रमे वसेतू ना. प. ३।२१ यस्मिन्काले स्वमात्मानं योगी जानाति केवलम् । तस्मात्कालात्समारभ्य जीवन्मुक्तो भवेदसौ यस्मिन्क्रोधं यां च तृष्णां क्षमां च [ अ. शिरः. ३।११+ यस्मिन् गता न निवर्तन्ति भूयः यस्मिन्गृहे विशेषेण लभेद्विक्षां च वासनात् । तत्र नो याति यो भूयः स यतिर्नेतरः स्मृतः यस्मिन्देवा अधिविश्वे निषेदुः ना. प. ६।१४ [ श्वेता. ४१८ + महाना. १२ + [ ऋ. मं. १।१६४।३९ यस्मिन्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वैः । तमेवकं आनथ आत्मानमन्या वाचो विमुच्वथामृतस्यैष सेतुः यस्मिन्नयमात्माऽविक्षियन्ति भुवनानि उपनिषद्वाक्यमहाकोशः Jain Education International नृ. पू. २/६ भ.गी. १२।१५ वराहो. ४/२६ वराहो. २४२ बटुको. २३ भ.गी. १४/१५ | बहु. ४ विश्वा यस्मिन्नयमात्मा स्वपिति शब्दानां च करोति यस्मिन्नमुत्कान्ते उत्क्रान्तो भवि प्रश्नो ६३ ष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति यस्मिन्नात्मा समतृप्यञ्छ्रुतेषि. .. सर्वो भवन्ति १ ऐव. ३८२४ यस्मिन्नास्तेऽन्वेव मा भगवः शाधीति छांदो. ४/२/४ यस्मिन्निदमोठं प्रोतं च यस्मिन्निदं विचिकित्सन्ति मृत्यो शांडि. २१/२ यत्साम्पराये महति ब्रूहि नस्तत् कठो. १/२९ यस्मिन्निदः सर्वमध्यानत्तेनाध्यर्धइति बृ. उ. ३९१९ यस्मिन्निदं सर्वमध्यनतू ( मा.पा.) बृ. उ. ३/९/९ यस्मिन्वि यस्मिन्निदं सर्वमोतप्रोतं तस्माद शांडि. २११२ न्यन्नपरं किश्वनास्ति [ बटुको. २५+ अ. शिरः . ३।१४ यस्मिन्निदं सं च विचैति सर्वं यस्मिन् विज्ञाते सर्वमिदं विज्ञातं भवति यस्मिन्निदं सं च विचैति सर्वम् । तमीशानं वरदं देवमीड्यं निचाय्येनां शान्तिमत्यन्तमेति यस्मिन्निद संच विचैति सर्व यस्मिन्देवा अधिविश्वे निषेदुः । तदेव भूतं तदु भव्यमा इदं यस्मिन्निद संच विचैति सर्व मोतः प्रोतश्च विभुः प्रजासु यस्मिन्निन्द्रो वरुणो मित्रो अर्यमा देवा ओकांसि चक्रिरे यस्मिन्नृचः साम यजूंषि यस्मिन्प्रतिष्ठिता रथनाभाविवाराः । यस्मिंश्चित्तं सर्वमतं प्रजानां तन्मे मनः.. [ १ शिवसं. ५+ यस्मिन्नेव पुरुषशरीरे विनाऽप्यमिहोत्रेण विनापि साययोगेन संसारविमुक्तिर्भवतीति यस्मिन् पञ्च पञ्चजना आकाशश्च २ शि. सं. ६ मुण्ड. २/२/५ ! यस्मिन् प्राणः पवधा संविवेश । प्राणैश्चित्तं सर्वमतं प्रजानाम् सुबालो. २/१ यस्मिन् भावाः प्रलीयन्ते लीनाश्वाव्यक्ततां ययुः यस्मिन्युक्ता ब्रह्मर्षयो देवताश्च सुबालो. ४ | ३ तमेवं ज्ञात्वा मृत्युपाशांछिनत्ति यस्मिँल्लयं याति पुरत्रयं च यस्मिँल्लोका ओताचं प्रोताश्च तस्य 1 ५०९ श्वेता. ४।११ प्रा. हो. १११ प्रतिष्ठितः । तमेव मन्य आत्मानं बृह. ४|४|१७ For Private & Personal Use Only महाना. १।१ महाना. २/३ नृ. पू. २/१३ मुण्ड. ३।१।९ मंत्रिको १८ श्वेताश्व ४।१५ कैव. १४ गोपालो. १।१४ हृत्पद्माज्जातोऽब्जयोनिः यस्मिँल्लोका निहिता लोकिनश्च । तदेतदक्षरं ब्रह्म स प्राणस्तदु वामनः मुण्ड. २२/२ यस्मिन्व उत्क्रान्त इद शरीरं पापीयो मन्यते स वसिष्ठ इति बृद. ६ ११७ यस्मिन्व उत्क्रान्ते शरीरं पापिष्ठ तरमिव दृश्येत स वः श्रेष्ठः यस्मिन्विज्ञाते सर्वमिदं विज्ञातंभवति छांदो. ११११७ शांडि. २/२ www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy