SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ ५०८ यस्मात्स्व यस्मात्स्वयं भद्रोभूत्वा सर्वदा भद्रं ददाति.. तस्मादुच्यते भद्रम् यस्मादर्वाक्संवत्सरोऽहोभिः परिवर्तते । तद्देवा ज्योतिषां ज्योतिरायुपासते यस्मादुक्तो दर्शनाग्निर्नाम चतुरा उपनिषद्वाक्यमहाकोशः बृह. ४|४|१६ कृतिराहवनीयो भूत्वा मुखे तिष्ठति प्रा. हो. २।४ यस्मादुच्चारितमात्र एव सर्व शरीरं विद्योतयति तस्मादोमित्यनेनैतदुपासीतापरिमितं तेज: प्रवर्तते । यस्मादुत्पद्यते बिन्दुर्यस्मान्नादः प्रवर्तते । यस्मादुत्प नृ. पू. २/११ Jain Education International यस्मादुश्चार्यमाण एव ऋग्यजुस्सामाथर्वाङ्गिरसं ब्रह्म ब्राह्मणेभ्यः प्रणामयति नामयति च तस्मादुच्यते प्रणवः यस्मादुच्चार्यमाण एव क्रुन्दते अ. शिरः. ३१५ ड्डामयति च तस्मादुच्यते शुलम् अ. शिरः. ३१५ यस्मादुवार्यमाण एव गर्भजन्स - व्याधिजरामरणसंसारमहाभयाचारयति त्रायते च तस्मादुच्यते तारम् यस्मादुच्चार्यमाण एव तिर्यगूर्ध्वमधस्ताच्चास्यान्तो नोपलभ्यते तस्मादुच्यतेऽनन्तः यस्मादुच्चार्यमाण एव प्राणानूर्ध्वमु स्क्रामयति तस्मादुच्यते ङ्कारः यस्मादुच्चार्यमाण एवं व्यक्ते महति तमसि द्योतयति तस्मादुच्यते वैद्युतम् यस्मादुच्चार्यमाण एव सर्वांल्लोका न्व्याप्नोति स्नेहो यथा पललपिण्डमिवशान्तरूपमोतप्रोत - मनुप्राप्तो व्यतिषक्तश्च तस्मादुच्यते सर्वव्यापी यस्मादुच्चार्यमाण एव सूक्ष्मो भूत्वा शरीराण्यधितिष्ठतिसर्वाणिचाङ्गान्यभिमृशति तस्मादुच्यते सूक्ष्मं अ. शिरः. ३३५ यस्मादुत्पद्यते वायुर्यस्माद्वह्निः मैत्रा. ७/११ अ. शिरः. ३३५ म. शिरः. ३१५ रूपमुपलभ्यते तस्मादुच्यते रुद्रः यस्माद्वीजसम्भवो हिपशवस्तस्माद्वीजं भोज्यमनेनैव प्रधानस्य भोज्यत्वं व्याख्यातम् यस्माद्भक्ता ज्ञानेन भजन्त्यनुगृह्णाति च वाचं संसृजति विसृजति च सर्वान्भावान्परित्यज्यात्मज्ञानेन योगैश्वर्येण महति महीयते तस्मादुच्यते भगवान्महेश्वरः यस्माद्विक्षुर्हिरण्यं रसेन प्राह्यं चेत्स आत्मा भवेत् म. शिरः ३३५ यस्माद्भिक्षुर्हिरण्यं रसेन दृष्टं चेत्स ब्रह्महा भवेत् अ. शिरः. ३।५ | यस्माद्भिक्षुर्हिरण्यं रसेन स्पृष्टं चेत्स पौल्कसो भवेत् यस्माद्भीषणं यस्य रूपं दृष्ट्वा सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि भीत्या पलायन्ते.. यस्माद्यं सर्वे देवा नमन्ति मुमुक्षवो ब्रह्मवादिनश्च.. अ. शिरः. ३१५ यस्मात्र द्यते इसो यस्मादुत्पद्यते मनः ॥ तदेतत्कामरूपाख्यं पीठं कामफलप्रदम् [ यो. शि. १ । १७० + ५/६ यस्मादुत्पद्यते वायुर्यस्माद्वह्निः प्रवर्धते । यस्मादुत्पद्यते बिन्दुर्यस्मान्नादः प्रवर्धते ... मूलाधारादिषट्चक्रं शक्तिस्थानमुदीरितम् यस्मादुत्पद्यते सर्वेयस्मिन्सर्वे प्रतिष्ठितम् । यस्मिन्विलीयते सर्व परं तखं तदुच्यते यस्मादृषिभिर्नान्यै भक्तैर्दुतमस्य वराहो. ५/५१/५३ For Private & Personal Use Only यस्माद्वाचो निवर्तन्ते अप्राप्य मनखा सह । यन्मौनं योगिभिर्गभ्यं तद्भजेत्सर्वदा बुधः यस्माद्भुतमिदं पाशुपतं यद्भस्मनाऽङ्गानि संस्पृशेत्तस्माद्ब्रह्म [ अ. शिरः. ३।१२+ यस्मान्न ऋते किश्चन कर्म क्रियते तन्मे मनः... ....[ १ शिवसं. ३+ अमन. १।१० अ. शिरः ३२५ मैत्रा. ६।१० अ. शिरः ३।७ प. ६.९ प. हं. ९ प. हं. ९ नृ. पू. २।१० नृ. पू. २/१३ ते. बिं. ११२० बटुको. २४ २शि, सं.४ www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy