SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ यस्वेत. उपनिषद्वाक्यमहाकोशः यस्मात्स्व. खोकेषु सर्वेषु भूतेषु सर्वेष्वात्म यस्मात्परं नापरमस्ति किञ्चित् स्वममत्ति छांदो.५/१८१ यस्मानाणीयो न ज्यायोऽस्ति यस्त्वेतर्हि ब्रूयान्मूर्धातेविपतिष्यतीति छांदो. १४८६ . कश्चित् । वृक्ष इव स्तब्धो दिवि यस्त्वेनं परमतीवोधन्तं पश्य तिष्ठत्येकस्तेनेदं पूर्ण पुरुषेण अपास्ते पापीयान्भवति पार्षे. ६३ सर्वम् [ श्वेता. ३९+ महाना. ८/१३ यस्त्वेनं परमनूयन्तं वेदाथ तथोपास्ते यस्माप्रपश्चः परिवर्ततेऽयम श्वेता. ६६ परं ज्योतिरुपसम्पद्यते सर्वमायु यस्मात्सर्वमाप्नोति सर्वमादत्ते सर्वरेति वसीयान्भवति बा.६३ ___ मत्ति च तस्मादुच्यते आत्मा शांडि. २२।१ यस्त्वेवं विजानीयात्स नारायण यस्मात्सर्वस्मात्पुरतः सुविभातोसायुज्यमवाप्नोति ऊर्ध्वपुं.६ ऽतश्चिद्धन एव नृसिंहो. ८५ यस्त्वेवं ब्राह्मणो विद्यात् चित्त्यु. १३२. यस्मात् सर्वेषां भूतानां वा वीर्यतमः यस्त्वेवोभयमंतरेणाहतस्य नास्त्युपवाद:३ ऐत. ११३०१ श्रेष्ठतमश्च सिंहो वीर्यतमः श्रेष्ठतमश्च तस्मान्नृसिंहः... यस्मा एवमुपतिष्ठतेऽहमदःप्रापमिति गायत्र्यु. ५ नृ. पू. २।९ [पू. उ. ५१४॥७+ यस्मात्सुदुश्चरं तपस्तप्यमानायात्रये पुत्रकामायातितरां भ.गी. १५॥१८ तुष्टन यस्माक्षरमतीतोऽहं भगवता ज्योतिर्मयेनात्मैव दत्तो यस्माश्च बृहति ब्रहयति च सर्व यस्माच्चानसूयायाम।स्तनयोतस्मादुच्यते परं ब्रह्म शांडि. ३।२।१ ऽभवत्तस्मादुच्यते दत्तात्रेय इति शांडि. ३।२।१ स्माच्छन्दोभिश्छन्नस्तस्माच्छंदांसीत्याचक्षते यस्मात्स्वमहिना सर्वांल्लोकान्सर्वा १ऐत. १६१ पस्माच्छिवः सुसम्पूर्णः सर्वज्ञः न्देवान्सर्वानात्मनः सर्वाणि सर्वगः प्रभुः । दस्मात्स पाश (भूतानि ) स्वतेजसा ज्वलति ज्वालयति ज्वाल्यते ज्वालयते... रहितः स विशुद्धः स्वभावतः शिवो. १।१५ तस्मादुच्यते ज्वलन्तम् नृ. पू. २७ पस्माच्छोत्रत्वगक्ष्यादि खादिकमें यस्मात्त्वमहिम्ना..सर्वानात्मनः न्द्रियाणि च । व्यावृत्तानि परं सर्वाणि भूतान्युग्रहात्यजत्रं प्राप्तुं न समर्थानि तानि तु कठरु. ३३ मृजति तम्मादुच्यत उग्रम् नृ. पु. २।४ यस्माज्जातमिदं विश्वं यस्मिन्नेव | यस्मात्स्वमहिम्ना सर्वाल्लोकान्तदिलीयते । स एव भगवान् दि...विरमति विरामवत्यजत्रं विष्णुः शास्ता सर्वेश्वरेश्वरः भवसं. ५/१५ सृजति विमुत्तति वासयति यस्माजातो भगात्पूर्व तस्मिन्नेव यतो वीरः कर्मण्यः सुदक्षो भगे रमन.. यो. त. १३२ युक्तमावा जायते दृ.पू. २१५ यस्माज्ञानोपदेशार्थ गुरुरास्ते यस्मात्त्वमहिम्ना सर्वोल्लोकान्... सदाशिक: शिवो. ७४५ व्याप्नोति व्यापयति..तस्मादुच्यते यस्मात्तदुपदेष्टाऽसौ तस्माद्गुरुतरो महाविष्णुम् नृ.पू. २६ गुरुः[द्वयो. + मद्वयता. १२ यस्मात्स्वमहिमा स्वभक्तानां स्मृत यस्मात्तेज आत्मीयं कृत्वा सर्वा एव मृत्युमपमृत्यु च मारयति.. न. पू. २०१२ नस्मान् पालयिष्यसि स्वाहा पारमा. २६९ यस्मात्स्वमहिना...स्वयमनिन्द्रियस्मात्परमपरं परायणं च बृहद्हत्या योऽपि सर्वतः पश्यति..तस्माबृहयति तस्मादुच्यते परं ब्रह्म म. शिरः. ३१५ । दुच्यते सर्वतोमुखम् नृ. पू. २८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy