SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ ५०६ यस्तन्तु उपनिषद्वाक्यमहाकोशः यस्त्वेत यस्तन्तुनाम इव तन्तुभिः प्रधानजैः यस्तेजसि तिष्ठस्तेजसोऽन्तरो यं स्वभावतो देव एकः स्वमावृणोत् भवसं. २।४७ तेजो न वेद..स त बात्मा.. बृह. ३२७१४ यस्तपसाऽपहतपाप्मा मैत्रा. ४४, | यस्तेजोऽन्तरे सश्चरन्यं तेजो न वेद अध्यात्मो. १ यस्तमसि तिष्ठस्तमसोऽन्तरो यं यस्तजो ब्रह्मेत्युपास्ते तेजस्वी वै स _ तमो न वेद यस्य तमः शरीरं.. बृह. ३७१३ तेजस्वतो लोकान्भास्वतोऽपयस्तमात्मानमनुविद्य विजानाति हततमस्कानभिसिद्धयति छांदो.५१२२ [छां. उ. ८१+ ८।१२।६ यस्ते मन्योऽविधदसायक सह यस्तमोऽन्तरो यमयत्येष त मात्मा ओजः पुष्यति विश्वमानुषक वनदु. १०० ऽन्तर्याम्यमृत: बृह. ३१७१३ [ ऋ. मं. १०८३१+ अथ, ४॥३२।१ यस्तं वेद स वेदवित् [ध्या.बि.३७+ भ.गी.१५।१ यस्ते स्तनः शशयो यो मयो भूपेन यस्तां (ब्रह्मविद्यां) न वेद विश्वा पुष्यसि वीर्याणि । यो किमन्यर्वेदैः करिष्यति अव्यक्तो.३ रत्नधा वसुविधः सुत्रः सरयस्तां न वेद किमृचा करिष्यति गुपका. ५३ स्वति तमिह धातवे करिति बृह. ६।४।२७ यस्तित्याज सचिविदं सखायं न तस्य [२. मं.१।१६४।४९+ अथर्व.७।१०।१ बाच्यपि भागो अस्ति [सहवै.१९+ ३ऐत. २४१ [+वा. सं. ३८.५+ ते. पा. ४८२ [+. मं. १०७११६+ तै.आ.११३१ यस्ते व इतरो देवयानात् चिस्यु. १५२ यस्त कर्मफलत्यागी स त्यागी यस्त्वचमन्तरो यमयत्येष त त्यभिधीयते [भ.गी. १८५११ भवसं. २५३ आत्माऽन्तर्याम्यमृतः बृह. ३२१ यस्तु द्वादशसाहस्रं प्रणवं अपते. । यस्त्वचि तिष्ठरस्त्वचोन्तरी यं ऽन्वहम् । तस्य द्वादशभिर्मास: खन वेद यस्य त्वक् शरीरं.. बृह. २१ परं ब्रह्म प्रकाशते १सं.सो.२०१०४ यस्त्वचि यः स्पर्शयितव्ये यो वायो यस्तु मूढोल्पबुद्धिर्वा सिद्धिजालानि __यो नाड्यां सोऽयमात्मा सुषालो. ५/५ वाञ्छति । स सिद्धिसाधनैर्योग यस्त्वधीते वा स सर्वपातकेभ्यः स्तानि साधयति क्रमात म.पू. ४५ पूतो भवति वासुदे. १७ यस्तु विज्ञानवान् भवति युक्तेन यस्त्वमसि सोऽहमस्मि कौ.स.श६ मनसा सदा । तस्येन्द्रियाणि यस्त्वविज्ञानवान्भवत्यमनस्कः सदावश्यानि सदश्वा इव सारथेः कठो. ३१६ शुचिः । न स तत्पदमाप्नोति यस्तु विज्ञानवान्भवति समनस्कः सरसारं चाधिगच्छति कठो. ३१७ सदा शुचिः । स तु तत्पद यस्त्वविज्ञानवान् भवत्ययुक्तेन माप्नोति यस्माद्वयो न जायते कठो. ३८ मनसा सदा । तस्येन्द्रियाण्ययस्तु वेदोदितं धर्म त्यक्त्वा ज्ञानं समाश्रयेत् । स पाखण्डीति वश्यानि दुष्टाश्वा इव सारथः कठो. ३२५ विज्ञेयो नरकं चाधिगच्छति भवसं. १३४ यस्त्वं भूत्वा पर्जन्यो बिमेति पारमा. ३२१ यस्तु सर्वाणि भूतान्यात्मन्येवानु यस्त्वात्मरतिरेव स्यात् भ. गी. ३३१७ पश्यति । सर्वभूतेषु चात्मानं यस्त्विन्द्रियाणि मनसा भ.गी. ७ यस्त्विमा भवयतीरेवोपास्ते न परा.. भार्षे. ८१३ ततो न विजुगुप्सते [ईशा.६+ वा. सं. ४०१६ यस्तर्णनाभ इव सन्तुभिः प्रधानजैः यस्त्वेतद्वाऽधीते सोऽप्येवमेव भवति का.रुद्रो. ५ स्वभावतः। देव एकः स्वमा यस्त्वेतमेवं प्रादेशमात्रमभिविमानवृणोति स नो दधातु ब्रह्माव्ययम् श्वेता. ६१० । मात्मानं वैश्वानरमुपास्ते स सर्वेषु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy