SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ यशो राशां यो राज्ञां यशो विशां यशोऽहमनुप्रापत्सि स दाहं यशसां यशः छांदो. ८/१४/१ यशोऽरिष्टंचचिन्मात्रचिदानंदविचिंतय मुक्तिको २२५ छांदो. ८/१४/१ छांदो. ८/१४११ यशोऽहं श्रवानि ब्राह्मणानां (ना.) यशोऽहं भवामि ब्राह्मणानां रन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः बृद्द. ३१७/१८ वर्गो (वेद) गोप्तृमान् भवति को त. २/१ चक्षुषि तिष्ठचक्षुषोऽन्तरो यं चक्षु वेद यस्य चक्षुः शरीरम् क्षुषि भोगस्तं देवेभ्य आगायत् चक्षुषि यो द्रष्टव्ये य आदित्ये ( सोऽयमात्मा ) या नः शपतः शपात् यश्चन्द्रतारकमन्तरो यमयत्येष त मात्माऽन्तर्याम्यमृतः यश्चन्द्रतारके तिष्ठश्चन्द्रतारकादन्तरो यं चन्द्रतारकं न वेद यश्चन्द्रमास्तं यत्प्रत्याह तमतिसृजते या विश्वं सृजति विश्वं बिभर्ति... स आत्मा यच श्रोत्रियोऽवृजिन्मेऽकामहतः यच सर्वगतः साक्षी लोकस्यात्मेति कथ्यते । भूतप्रामशरीरेषु नश्यत्सु न विनश्यति यश्चाचारविहीनोऽपि यो वा पूजा न कुर्वते । यदि ज्येष्ठं न मन्येत नन्दते नन्दने वने यश्चाप्सु वरुणः स पुनात्वघमर्षणः यश्वायमध्यात्ममात्मा तेजोमयो ऽमृतमय: ( मा. पा. ) यश्चायमन्तरात्मनाकाशः यश्चायमस्मिन् धर्मे तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मम् यश्चायमस्मिन्ननौ तेजोमयोऽमृतमयः पुरुषो यच्चायमध्यात्मं यश्चायमस्मिन्नाकाशे... .. पुरुषः यश्चायमस्मिन्नात्मनि... पुरुष: यश्चायमस्मिन्नादित्ये... पुरुषः ६४ उपनिषद्वाक्यमहाकोशः Jain Education International बृह. ३१७/१८ बृह- १।३।४ सुबालो. ५/१ सूर्यता. २।१ बृद्द. ३/७/११ बृद्द. ३/७/११ कौ. व. १/२ शांडि. २/१४ बृद्द. ४/३/३३ कौलो. ९ महाना. ५/२० वृह. २/५/१४ बृह. २/३३४, ५ बृह. २/५/११ बृह. २/५/३ बृद्द. २/५/१० बृद्द. २/५/१४ बृह. २/५/५ यस्तद्वेद । यश्चायमस्मिन्मानुषे... पुरुषः यश्चायमस्मिन्वायौ... पुरुषः यश्चायमस्मिन्सत्ये... पुरुषः यश्चायमस्मिन् स्तनयित्नो... पुरुषः यश्चायम स्मिँश्चन्द्रे... पुरुषः यश्चायमस्यां पृथिव्यां... पुरुषः यश्चायस्यां विद्युति... पुरुषः यश्चायमात्मा तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेद ५ सर्वम् यश्चायमासु दिक्षु... पुरुषः यश्चायमास्वप्सु... पुरुषः यश्चासावादित्य एकमेतदित्यवोचाम यश्चासावादित्ये, स एकः यश्चितमन्तरे सञ्चरन्यं चित्तं न वेद अध्यात्मो. १ यश्चित्तं ब्रह्मेत्युपास्ते छांदो. ७५३ यश्चित्ते यश्चेतयितव्ये यः क्षेत्रज्ञे... ( सोऽयमात्मा ) यश्वेतनमात्रःप्रतिपुरुषः क्षेत्रज्ञः [मैत्रा. यचैनमभिदासति स एषोऽश्मा खणः यवनं मन्यते हतम् यचैवं विद्वान् प्रयुज्यते यथा चाभि ५०५ For Private & Personal Use Only बृह. २२५/१३ बृद्द. २/५/४ बृह. २/५/१२ बृह. २/५१९ वृह. २/५/७ वृह. २/५/१ बृह. २/५/८ चन्द्रसूर्याभास्वन्तोऽपहततमस्काः संहितो. २/३ यश्चैवं वेद यस्यैते स्वरवन्तः प्रयुज्यंते ना. महो. ११ यश्चैषोऽग्नौ यश्चायं हृदये, यश्चा संहितो. २/३ सावादित्ये सएकः [मैत्रा. ६/१७+७/७ यश्छन्दसामृषभो विश्वरूपेश्छन्दोभ्यश्छन्दास्याविवेश छन्दसामृषभो विश्वरूपः । छन्दोभ्योऽध्यमृतात्सम्बभूव [ ना. प. ४।३८ तै. मा. ७|४|१+ यष्टव्यमेवेति मनः यष्टिका कमलासनः यष्टा वा पाणिना वोपहत्यातिक्रामेत् यस्तद्वेद यत व्यबभूव यस्तद्वेद यत्स देव स मयैतदुक्त इति छांदो. ४|१|४ चि. १४/२ यस्तद्वेद स पितुः पितासत् महाना. २४ यस्तद्वेद स वेद सर्वेसर्वा दिशो बलिमस्मै हरन्ति छांदो. २२१ बृद्द. २/५/१४ बृह. २/५/६ बृह. २१५/२ ३ ऐव. २ | ४ | ३ तैचि २८ सुबालो. ५१९ २/५+४/५ छांदो. १९१२/८ भ.गी. २।१९ महाना. ७/६ तैत्ति. १४/१ १०।६।१ भ.गी. १७१११ कृष्णो. ८ बृह. ६४/७ www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy