SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ पनिषापमहाकोशः यशोदा यमन्तस्समुद्रेकवयोऽवयन्ति ___ महाना. ११३ । यमेव विद्याश्रुतमप्रम मेधाविनं यमन्याह नमसो न पक्षी काष्ठा ब्रह्मचर्योपपत्रम् (अस्मा) तस्मा भिन्दनगोभिरितोऽमुतश्च बा. मं. १५ इमामुपसन्नाय सम्यक् परीक्ष्य यमप्येति भुवनं साम्पराये नृ. पू. २१८ दद्याद्वैष्णवीमात्मनिष्ठाम् यमराज्यमनिष्टोमेनामियजति मैत्रा. ६३६ [शाट्याय. ३४+ मुक्तिको. १५२ यमविषयस्थस्यैव बहुभयावस्थं मैत्रा. ४२ यमेवैष वृणुते तेन लभ्यस्तस्यैष यमव्यक्तं न वेद [सुबालो.११+ अध्यात्मो. १ __ आत्मा विवृणुते तनूर स्वाम् यमश्च नियमश्चैव बासनं प्राण [कठो. २।२२+ मुण्ड. ३।२।३ संयमः ॥ प्रत्याहारो धारणा यमैश्च नियमैश्चैव मासनश्च च ध्यानं भ्रूमध्यमे हरिम् । सुसंयुतः । नाडीशुद्धिं च समाधिः समतावस्था साष्टांगो कृत्वादौ प्राणायाम समाचरेत् त्रि. प्रा. २१५३ योग उच्यते १ यो. त. २४ । यमो हि नियमस्त्यागः ते.चिं. १२१५ यमश्च नियमश्चैव तथैवासनमेव यया तु धर्मकामार्थान भ.गी. १८३३४ च॥ प्राणायामस्तथा ब्रह्मन् यया त्यजेत्तयाऽऽपूर्य धारयेदविरोधतः १ यो. व. ३९ प्रत्याहारस्ततः परम् । धारणा . यया धर्ममधर्म च भ.गी.१८१३१ च तथा ध्यानं समाधिश्वाष्टमं यया स्वप्नं भयं शोकं भ.गी. १८.३५ मुने [जा. द. ११४,५+ वराहो. ५।११। ययेदं धार्यते जगत् भ.गी. ७५ यमभवन्न कुशिकासो अग्नि यवरेतावद्भिरभिषिच्य सूर्यलोककाम: वैश्वानरममृतजातं गमध्ययी भाषे. १०११ - सूर्यलोकमवाप्नोति भस्मजा.२।१२ यमः कस्मिन्प्रतिष्ठित इति, यज्ञ इति बृह. ३।९।२१ यशस्विनावेव (उभौ) भवतः बृह. ६।४।८ यमाद्यष्टाङ्गयोगसङ्कल्पो बन्धः म. वा. र. २० यशस्विनीकुहूमध्ये वारुणी प्रतियमः संयमिनामहम् भ.गी. १०१२९ ष्ठिता भवति को. त. २१८ यमादित्या अंशुमाप्याययन्ति शांडि.॥४॥६ यशस्विनी च वामस्य पादाङ्गयमानाष्टांगसंयुक्तः शान्तं सत्य ष्ठान्तमिष्यते जा. द. ४।१९ परायणः जा. द. ५।३ यशस्विनी सौम्या च पादाङ्गष्टान्तयमाद्यासनजायासहठाभ्यासात्पुनः मिष्यते शांडि. २४६ पुनः ।..सोऽपि मुक्ति समाप्नोति यशस्विन्या मुनिश्रेष्ठ भगवान् तद्विष्णोः परमं पदम् वराहो. ४॥३९ । भास्करस्तथा जा. द. ४॥३७ यमाहवा न निवर्तते मैत्रा. ४।३ यशस्विन्याः कुहोर्मध्ये वरुणा यमाय सोमं सुनुत यमाय जुहुता हविः सुप्रतिष्ठिता आ.ब. ४१६ [वनदु. ४१,५४+ अ.म.१०।१४।३ यशोजनेऽसानि स्वाहा तैति. ११४५ यमित्येकमक्षरमेति स्वर्ग लोकं यशोदा इव बिन्दु राधिको. २२ य एवं वेद बृह. ५।३।१ यशो बलं ज्ञान वैराग्यं मेधां प्रयच्छति यमुक्त्वा मुच्यते योगी [ नारा.४+ मा. प्र. १ । यज्ञोपवीतं छित्त्वा ॐ भूः स्वाहेयमेतत्कर्णावपिधाय शृणोति स यदो. त्यप्सु वस्त्रं कटिसूत्रं च विसृज्य स्क्रमिष्यन्भवति नैनं घोषःशृणोति बृह. ५।९।१ सभ्यस्तंमयेतित्रिवारमभिमन्त्रयेत् १सं. सो. २१६ यमेष न प्रतिपद्यतेऽथोखल्वाहु . यशोब्रह्मवर्चसमन्नाद्यकीर्तिस्त्वा जुषतां को. स. २०१५ गिरितदेश एवास्यैष इति बृह. ४।३।१४ यशोदा मुक्तिगहिनी कृष्णो . ३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy