SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ यन्मनः उपनिषवाक्यमहाकोशः यमनि गो.५ । यन्मनसा न मनुते, येनाहुमनो जन्मां वदसि केशव भ.गी.१०।१४ मतम् । तदेव ब्रह्म स्वं विद्धि यन्मुखं तदाहवनीयः महाना.१८/१ नेदं यदिदमुपासते केनो. १०६ (अथ) यन्मूत तदसत्यं, यदमूर्त यन्मनसिजगत्सृष्टिस्थितिव्यसन तत्सत्यं तद्रह्म मैत्रा. ६३ कर्मकत् । तन्मनो विलयं याति यन्मूलं सवलोकानां यन्मूलं तद्विष्णोःपरमपदम् [ध्या.बि.२५+ मं.प्रा. ५६१ चित्तबन्धनम् । मूलबन्धः सदा यन्मनुष्यान् बासयते यदेभ्योऽशनं सेव्यो योग्योऽसौ ब्रह्मवादिनाम् ते. बि. २२७ ददाति, तेन मनुष्याणां (आत्मा) बृह. १।४।१६ यन्मूले सवतीर्थानि यन्मध्ये ब्रह्मदेवता तुलस्यु. ९ यन्मनोऽनुविधीयते भ.गी. २०६७ यन्मृत्युर्जयमावमित्यध्यात्मयन्मन्त्रेक्षितळामियाममनघं ___ मंत्रान्पठेत् कठरु. ४ मृत्युश्च वजाशियो...कन्दे. । यन्मृत्यु वपश्यति,यंब्रह्मानावपश्यति भस्मजा. २०१६ ऽभीष्टगणावि मबहरं विनौष यन् छिद्रं चक्षुषो हृदयस्य मनसो नाशं परम् वनदु. ८६ वातितृण्णं बृहस्पति तद्दधातु यन्मन्युओयामावदित्यध्यात्म [प्रवा . २+ वा. सं. ३६ार मंत्रालपेत् कठश्रु. २२ यन्मे त्वदन्येन न दृष्टपूर्वम् भ.गी. १११४७ यन्मया परिजनस्याथे कृतं फर्म यन्मेऽद्य रेत: पृथिवीमस्कान्त्सीद्यशुभाशुभम् । एकाकी तेन दो दोषधीरप्यसरत् यदप इदमहं ऽहं गतास्ते फलभोगिनः तद्रेत आददे... बृह. ६४५ यन्मया पूरितं विश्वं महाकल्पा. ' यन्मे मनसा वाचा कर्मणा वा.. महाना. ५/१६ म्बुना यथा वराहो. २।३६ यन्मौनमासनं शान्तं तच्छ्रेष्ठासङ्ग यन्मया भुक्तमसाधूनां पापेभ्यश्च उच्यते अध्युप. २९ प्रतिप्रहः महाना. ५/१५ (अथ) यन्मौनमित्याचक्षते यन्मयामनसावाचाकृतमेनःकदाचन सहवे. १० ब्रह्मचर्यमेव तत्, ब्रह्मचर्येण यन्मयि मावा यदा पिपेष सहवै.४ __ह्येवात्मानमनुविद्य मनुते छांदो. ८।५।२ यन्मरणं तवभृथः (मात्मयज्ञस्य ) महाना. १८६१ यन्मोनं योगिभिर्गम्यं तद्भजे(अथ ) यन्मर्त्यः सन्नमृतानसृजत बृह. ११४६ सर्वदा बुधः ते. बि. २२० यन्महाचक्रंयन्योतिरात्मातत्तृतीयस्य नृ. पट्च. ६ यमधो निनीषति तमसाधु (कर्म) यन्महावाक्यसिद्धान्तमहाविद्या कारयति कलेवरम् । विकलेवरकैवल्यं यमध्वरे ब्रह्मवितः स्तवन्ति सामरामचन्द्रपदं भजे महावा.शीर्षक यजुभिः क्रतुभिस्त्वमेव एका. उ. १० मन्महावीरसम्भरणानि [छाग.२।२+ ४२ यमध्वर्युरभि लोकं पृणैधीत् बा. मं. १५ मन्महोपनिषद्वेचं चिदाकाशतया यमनियमयुतः पुरुषः सर्वसङ्गस्थितम् । परमाद्वैतसाम्राज्य विवर्जितः शांडि. ११५१ तद्रामब्रह्म मे गतिः महो. शीर्षक यमनियमासनप्राणायामप्रत्यायन्मातरं पितरं वाजिहिं सिम सहवे. १० हारधारणाध्यानसमाधयोयन्मायया मोहितचेतसो मामा ऽष्टाङ्गानि शाण्डि. ११२ स्मानमापूर्णमलब्धवन्तः । परं । यमनियमासनप्राणायामप्रत्याहारविदग्धोदरपूरणाय भ्रमन्ति धारणाध्यानसमाधयोऽष्टाजकाका इव सरयोऽपि. मैत्रे. २।२५ योग उच्यते २ अवधू. १ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy