SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ % - - -- - - - - -- -- - - - - बृह. ४।३।२५ १ उपनिषद्वाज्यमहाकोशः चन्मदिमे Eबढेसन रसयते रसयन्वै तन्न यमराजाय विद्महे महायन्त्राय रसयते नहि रसयितू रस धीमहि । तमो यन्त्रः प्रचोदयात् बनदु. १५० यतेविपरिलोपो विद्यतेऽवि यन्त्रस्यपूर्वद्वारे द्वारश्रियैक्षेत्रपालाय नाशित्वात् मायायै नमः सूर्यता. ४१ यसन्न वदति वदन्वन वदति यन्त्रं विना देवता च न प्रसीदति नहि वक्तुर्वक्केविपरिोपों सर्वदा सूर्यता. ५१ विद्यतेऽविनाशित्वात् बृह. ४।३।२६ यन्त्रारुढानि मायया म. गी. १८१६१ यद्वै सन्म विजानाति विजानन्वै यन्न ज्वलति तस्यादित्यमेव तेजो सम्म विजानाति नहि विज्ञातु - गच्छति को. त. २०१२ विज्ञातेर्विपरिलोपो विद्यतेऽवि यन्नत्यादेवपरंश्रकोपरशिवः सि. वि.३ नाशित्वात् बृह. ४।३।३० यद्वै सन्न शणोति शृण्वन्वै तन्न यनमस्यं चिदाख्यातं यत्सिद्धीनां शृणोति नहि श्रोतुः श्रुतेर्वि च कारणम् । येन विज्ञातमात्रेण परिलोपो विद्यतेऽविनाशित्वात् बृह. ४।३।२७ जन्मबन्धात्प्रमुच्यते . यो. शि. ११ यद्वै तन्न स्पृशति स्पृशन्वै तन्न यन्न सन्तं न चासन्तं नातं न सृशति नहि स्पष्टुः स्पृष्टेर्वि बहुश्रुतम् । न सुवृत्तं न दुर्वृत्तं परिलोपो विद्यतेऽविनाशित्वात् बृह. ४.३।२९ वेद कश्चित्स ब्राह्मणः ना. प. ४॥३४ यदै तसेतीदं वाव तद्योऽयं बहिर्धा यत्रीलं परः कृष्णं तत्साम तदेपुरुषादाकाशो यो वै स बहिर्धा तस्यामृच्यध्यूटर साम छां. उ. १६६।५,६ पुरुषादाकाशः छांदो. ३११२१ यच इयं...कथं तेनामृता यद्वैद्युतं तत्परं ब्रह्म [अ.शिर:.३४+ बटुको. १९ स्यामिति-(मा. पा.) बृ. उ. २.४।२ यनमुपाघ्रासिषुः छाग. १३ यन्त्र म इयं भगो: सर्वा प्रथिवी यद्वै प्राणिति स प्राणो यदपानिति _ वित्तेन पूर्णा स्यात् [बृह. २४ा२+४।५।३ सोऽपानोऽथ य: प्राणापानयोः यन्त्र हो तद्गायत्रीविदथाः, पथ सन्धिः स व्यानो यो व्यानः ___ कथर हस्तीभूतो वहसीति बृह. ५।१४।८ सा वाक् छांदो. १२३३ यभारसिंहं तत्प्रथमस्य, यन्महायद्वै भूः स ऋग्वेदः, यजुव इति लक्ष्म्यं ताहितीयस्य...यत्क्रोधस यजुर्वेदः, स्वरिति स्वर्गो लोकः स सामवेदः, तदिति दैवतं तच्छष्ठस्य । तदेतानि सोऽथर्ववेद इति षण्णां नारसिंहचक्राणां षडान्त. सन्ध्यो . २० राणि वलयानि भवन्ति यद्वै वाडाकामति मनसा सह नृ. षट्च गणेशो. ३३२ . ४ यद्वो देवाश्चकृम जिह्वया गुरु मनसो यन्नारसिंहाय तत्प्रथमस्य यद्विग्रहे अहितीयस्य वा प्रयुती देवहेडनम् । (हेळनं) नृ. षट्च. ५ [ महाना. १४.२+ ऋ.मं.१०॥३७॥१२ यन्ष एतत्सुप्तोऽभूद्य एष यव्यज्यते तव्यक्तस्य व्यक्तत्वम् अव्यक्तो. ४ विज्ञानमयः पुरुषः बृ. उ. २।१।१० यन्तेव गजं स्वबुद्धया वशीकृत्य यन्याय्यं तदसत्सदा । यद्धितं स्वव्यतिरिक्तं सर्व कृतकं नश्वर तदसद्विद्धि ते. बि. ३१५३ मिति मत्वा विरक्तः पुरुषः .. यन्मदिमे बिभ्यति तन्म एकं ते सर्वदा ब्रह्माहमिति व्यवहरेत् ना. प. ६२ मे अक्षन्नहमु ताननूक्षम बा. मं.२१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy