SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ या अहं उपनिषद्वाक्यमहाकोशः यह तब ५०१ या महं वसिष्ठाऽस्मि, त्वं तद यद्विज्ञानात् पुमान् सद्यो जीवसिष्ठोऽसि ( इति वागुवाच) बृह. ६।१।१४ न्मुक्तत्वमाप्नुयात् महो. २१३७ यद्वा अहं सम्पदम्मि, त्वं तत्सम्प । यद्विद्वारसश्चाविद्वारसश्चैनश्चम इसीति श्रोत्रं ( उवाच) बृह. ६।१।१४ तस्यावयजनमसि स्वाहा महाना. १४।२ या ऋते प्राणाद्रेतः सिच्येत यद्विद्युतोरोहितं रूपर तेजसस्तद्रूपं छांदो. ६४४ पूयेम सम्भवेत् ३ऐत. २।२।२ । यद्विद्युद्विद्योततेऽथैतन्म्रियते यन्न (तदाहुः ) यद्वा एतस्य वीर्य विद्योतते तस्य वायुमेव तेजो यच्छुकं यज्योतिर्यदमृतं यदजय गच्छति को. त. २०१२ तदवरमिति शौनको. २३ यद्विभाति चिन्मात्रम् बढ्चो . ३ यद्वा एतेऽमुध्रियन्त देवाप्यद्य यद्विश्वमसृजन्त तस्माद्विश्वसृजः नृ. पू. १७ कुर्वन्ति बृह. ११५/२३ यदृक्षो वृक्णो रोहति मूलानवतरः यद्वा कृतममृतश्वराणां यत्सर्वनि पुनः । मत्यः स्विन्मृत्युना वृक्णः ष्ठमजरं समस्तम् पारमा.११८ कस्मान्मूलात्प्ररोहति बृह. ३१९/३१ (ही) यद्वाग्वदन्त्यविचेतनानि यद्वेत्थ तेन मोपसीद तत ऊर्ध्व वक्ष्यामीति राष्ट्री देवानां निषसाद मन्द्रा। छांदो. ७१११ यद्वेदविद्याधिगमः स्वधर्मचतस्र ऊध्य(ऊर्ज) दुदुहे पयांसि स्यानुचरणं... मैत्रा. ४३ कस्विदस्याः परमंजगाम हयग्री.६ यद्वेदेपूक्तं तद्विद्वांस उपजीवन्ति मैत्रा. ७१० [ सरस्व. ७ ऋ.मं.८।१००१ यद्वेव समः पूषिणा समो मशकेन यद्वाच ओमिसि यच नेति __ यथास्याः कूरं यदि चोल्बाणिष्णु १ ऐत. ३।८३ समो नागेन सम एभिखिमि लोकः समोऽनेन सर्वेण यद्वाचाऽनभ्युदितं येन वागभ्यु तस्माद्वेव सामाभुते बृह. १।३।२२ द्यते । तदेव ब्रह्म त्वं विद्धि यद्वै किश्चानूक्तं तस्य सर्वस्य नेदं यदिदमुपासते केनो. श४ ब्रह्मेत्येकता बृह. ११५।१७ यद्वाचा यन्मनसा बाहुभ्या यद्वै किश्चैतदध्यगीष्ठा नामैवैतत् छांदो. ७१।३ मूरुभ्यामष्ठीवनधार शिश्नै यद्वै चतुर्थ तत्तुरीयं दर्शतं पदं बृह. ५।१४।३ येदनृतं चकम वयम् सहवै.४ यद्वै चतुर्थ तत्तुरीयं दर्शतं पदं यद्वा जयेम यदि वा नो जयेयुः भ.गी. २।६।। गायत्र्यु. २ यद्वा प्रज्ञामात्रा न स्युन भूतमात्रा:म्युः को. त. ३१८ यद्वै तत्पुरुषे शरीरविदं वाव तय. यद्वायुरममायुर्वा एष यद्वायुः २ऐत. ३।१०।। दिदमस्मिन्नन्तःपुरुषे हृदयमयद्वाव विजिज्ञासितव्यम् छांदो. ८।१२ स्मिन्हीमे प्राणाः प्रतिष्ठिता एतयहां पूर्व परिविष्टं यदमौ तस्मै देव नातिशीयन्ते छांदो. ३।१२।४ गोत्रायेह जायापती सरमेथाम् सहवे. १० यद्वैतत्सुकृतम् तैत्ति. २१७ यदिकारि यतश्च यत् भ.गी. १३१४ यदै तन्न जिघ्रति जिघ्रन्वै तन्न पद्विजृम्भते तद्विद्योतिते..(मा.पा.) बृ. उ. १।१।१ जिघ्रति नहि घातुर्घावविपरियदिशातमिवाभूदित्येतासामेव । लोपो विद्यतेऽविनाशित्वात् बृह. ४।३।२४ देवतानार समासः छांदो. ६।४७ यद्वै तन मनुते मन्वानो वै तन्न पद्रिज्ञानरूपं यदेवाः सर्वे ब्रह्म मनुते नहि मन्तुमतेविपरिलोपो ज्येष्धमुपासते ग. शो. ४१ विद्यतेऽविनाशित्वात् बृह. ४।३२८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy