SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ ५०० यचड उपनिषदायमहाकोशः याम पनवन्ति वत्तदा भवन्ति (मा.) छांदो. ६।९।३ यद्येवं ब्रह्मणि स्यात्तको न मुच्येत (मय) यद्यल्पविचित्तवान्भवति बन्धनात् मैत्रा.६३४ तस्मा एवोत शुश्रूषन्ते चित्तर यव्यवहार्यमचिन्त्यमव्यपदेश्यहोवेषामेकायनं चित्तमात्मा मेकात्मप्रत्ययसारं प्रपञ्चोपशम चित्तं प्रतिष्ठा चित्तमुपास्वेति छान्दो. ७५ार : शिवं शान्तमद्वैतं चतुर्थ यद्यशक्तो भवति योऽलेश: स मन्यन्ते स ब्रह्मप्रणवः ना. प. ८२४ तपस्यते सतप इति यथ्याचष्टे समाचार्यस्तेनेव स कठश्रु. ८ यघहमिममवेदिषं कथं ते मृतोऽधो गच्छति नृ. पू. १३ नावक्ष्यमिति प्रो. ६१ (तत्र) यद्रक्तं तत्पुंसोरूपमभूत् । यद्धरितं तन्मायायाः यद्यहमिममवेदिष्य (मा. पा.) प्रश्नो. ६५ भव्यको.१ यवहामिमां न वेदिष्यं कथं ते । यद्रमते तदुपसदः महाना. १८११ नावक्ष्यामिति छांदो. ५।३।५ (शरीरे) यवं ता आपः गों . १ यद्याज्या यदनुवाक्या यत्प्रात यद्राजाभिक्रयणानि [छाग.२।२+ ४२ रनुवाको यत्प्रउगं यदाज्यं यद्राज्यसुखलोमेन भ.गी. ११४५ यन्मरुत्वतीयमिति छाग. २२ यद्राच्यात्कुरुते पापं तद्राध्यात्प्रति मुच्यते यद्यातुरः स्यान्मनसा वाचा (वा) महाना. ११६ यद्राच्या पापमकार्ष, मनसा वाचा सत्यसेदेषपन्थाः [जाबालो.५ प. ई. ५.५ हस्ताभ्याम , पन्थामुदरेण यद्यातुरो वाऽग्नि न विन्देदप्सु शिभा , रात्रिस्तदवलुम्पतु महाना. १९६४ जुहुयातू यद्रूपं सद्रूपं तन्मायासंवलितोऽयं ययुचरेत्समापिपयिषेत्तेनो एतस्यै जीवसवः कर्मकाण्डरतो भवति सामर. ९९ देवतायैसायुज्यर सलोकतां (मथ) यद्वन्न कश्चिच्छून्यागारे जयति बृ. उ. १।५।२३ कामिन्यः प्रविष्टाः स्पृशतीययुत्तरोत्तराभावे पूर्वरूपं तु न्द्रियार्थास्तद्वयो न स्पृशति निष्फलम् । निवृत्तिः परमा प्रविष्टान्सन्यासी योगी तृप्तिरानन्दोऽनुपमः स्वतः अध्यात्मो. २९ चात्मयाजी चेति मैत्रा.६१० यावेयुवेह वा वितयिष्यामि कर्तु यवन्मृदि घटभ्रान्तिः शुको हि पतिष्यामीत्येवमनृतादात्मानं रजतस्थितिः । तद्ब्रह्मणि जुगुप्सेत् महाना. १९ जीवत्वं वीक्षमाणे विनश्यति यो. शि. ४॥१३ (मथ) ययेनमुभयमन्तरे त्रुवन्तं | यदर्षति स प्रस्तावः छांदो, २।४१ पर उपवदेत ३ ऐत. १।३।३ यवसन्ते केश-मश्रुलोमनखानि (मथ) ययेनमूष्मस्पालभेत वापयेत्सोऽस्याग्निष्टोमः कठरु.३ प्रजापतिर शरणं प्रपन्नोऽभूवं छांदो. २।२२।४४ ' यद्वा अयं विद्वान्त्यमाचत्तः स्यात् छांदो. ७।५।२ (मय) यद्येनं निर्भुज ब्रुवन्त यद्वा अहमायतनमस्मि, त्वं तदामुपवदेत् ३ ऐत. १३.१,१ यतनमसीति मनः ( उवाच) बृह. ६११४ (मथ) यद्येनं प्रतृण्णं ब्रुवन्तं यदा अहं प्रजातिरस्मि, त्वं तत्प्रपर उपवदेत् ३ ऐत. ११३१३ जातिरसीति रेतः (वाच) बृह. ६।१।१४ (पथ) यद्येनर स्पर्शेषूपालमेत यद्वा अहं प्रतिष्ठाऽस्मि, त्वं सत्प्रमयुरशरणं प्रपन्नोऽभूवम् छांदो. २।२२।४ । तिष्ठोऽसीति चक्षुः (उसाच) पृह.६१।१४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy