SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ यदि वि उपनिषद्वापवमहाकोशः यदुवीर्य - ३+ ग. पू. २२३ यदि विज्ञास्यामः सर्व ह वो । यदि हेतोः फलासिद्धिः फलसिद्धिवक्ष्याम इति प्रश्नो. ११२ श्व हेतुतः । कतरत्पूर्वनिष्पन्नं यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजे यस्य सिद्धिरपेक्षया अ. शां. १८ गृहाद्वा वनाद्वा [ ना.प. ३१७७ +प. हं. प. १ यदि ह्यह न वर्तेय भ. गी. २२३ [याज्ञव. १+ जाबालो. ४ यदि ह्रस्वा भवति सर्व पाप्मानं यदि शङ्खकदूतोऽसि यदि तर-(दह-) त्यमृतत्वं च गच्छति वा शङ्ककः स्वयम् गारुडो. २२ यदि शैलसमं पापं विस्तीर्ण बहु यदी शृणोत्यलकं शृणोति नहि योजनम् । भिद्यते ध्यानयोगेन प्रवेद सुकृतस्य पन्थाम् सहवै. १९+ नान्यो भेद: कदाचन ध्या. वि.१ [ऋ.म.१०७१।६+तै.मा.१३३३१ ऐ. आ. ३२२२४३ (अथ) यदिष्टमित्याचक्षते ब्रह्म यदु किञ्चेमाः प्रजाः शोचन्त्यचर्यमेव तत । ब्रह्मचर्येण ह्येवे मैवासां तद्भवति पुण्यमेवामुं ष्टात्मानमनुविन्दते छांदो. ८1५1१ गच्छति बृह. १।५।२० (पथ) यदि सखिलोककामो यदु कृष्णमिवाभूदित्यनस्य रूप. भवति सङ्कल्पादेवास्य सखायः मिति तद्विदांचक्रुः छांदो. ६४६ समुत्तिष्ठन्ति छांदो. ८।२।५ यदु च नार्चिषवाभिसम्भवन्ति (अथ) यदि सामतो रिष्येत्स्वः (मा. पा.) छां. उ.४।१५।५ स्वाहेत्याहवनीये जुहुयात् छांदो. ४११७६ (अथ ) यदुच्चैस्तच्छरीरं, तस्मा(अथ) यदि स्त्रीलोककामो दाविरावीर्हि शरीरम् १ऐत. ३१६७ भवति सङ्कल्पादेवास्य (अथ) यदुश्चैस्तच्छरीरं, तस्माखियः समुत्तिष्ठन्ति छांदो. ८।२।९ । त्तत्तिर इव तिर इव घशरीरम् १ ऐत. श६७ यदि नाममस्रामो नैवैषोऽस्य यदुच्छिष्टमभोज्यं यद्यद्वा दुश्चरितं दोषेण दुष्यति छान्दो. ८।१०।२ मम । सवे पुनन्तु मामापोऽसयदि स्वदेहमुत्लष्टुमिच्छा चेदु ___तांच प्रतिग्रहं स्वाहा [ महाना. ११२+ त्सजेत्स्वयम् १ यो. स. १०७ [प्रा. हो. ११९ तै.मा.१०२३१ (पथ) यदि स्वसृलोककामो यदुवासनिश्श्वासावेतावाहुती भवति सकल्पादेवास्य स्वसारः समं नयतीति स समानः प्रमो. ४।४ समुत्तिष्ठन्ति छांदो. ८।२।४ (अथ ) यदुज्वलत्येतद्ब्रह्मणो रूपं मविह वा मपि बहिवामावभ्या चैतद्विष्णोः परमं पदम् मैत्रा. ६।२६ बपति सर्वमेव तत्संदहत्येवर (अथ) यदुदक आत्मानं पश्येत्तहैवविद्यद्यपि बहिव पापं कुरुते बृह. ५।१४।८ दभिमंत्रयेत् मयि तेज इन्द्रियं यदि हवा मप्यनेवंविन्महत्पुण्यं यशो द्रविणर सुकृतमिति बृह. ६४६ कर्म करोति तद्धास्यान्ततः यदुदितं भगवति तत्सर्व शमय क्षीयते बृह. ११४१५ शमय स्वाहा वनदु. १३१ पविक्ष वा अप्येवंविलिव प्रति यदुदिति स उद्गीथो यत्प्रतीति स ग्रहाति न हैव सद्गायत्र्या प्रतिहारो यदुपेति स उपद्रवो एकं चन पदं प्रति बृह. ५।१४.५ यनीति तनिधनम् छांदो. रासार बदिहसवें वेस्थेत्येति समदिरे, यददीथं सप्तभिरभिप्रपद्यन्ते मास्य पं पर्याप्तमिति भा. ४१ । तत्सप्तति शौनको. ४० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy