SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ ४९४ यदिदं उपनिषद्वाक्यमहाकोशः यदि वि. मृत्युनाऽभिपन्नम् यदिदं लिङ्गं सकलं सकलनिष्कलं च स्थूलं सूक्ष्मं च तत्परं स्थूले स्थूलं सूक्ष्मे सूक्ष्मं कारणे तत्परं च सदानं. १४ यदिदर सर्वमप्वोतं च प्रोतं च बृह. ३१६०१ यदिद. सर्वमहोरात्राभ्यामाप्तर __ सर्वमहोरात्राभ्यामभिपन्नम् बृह. ३।११४ यदिदर सर्वमाददाना यन्ति तस्मादादित्या इति बृह. ३१९१५ यदिदसर्व पूर्वपक्षापरपक्षाभ्या माप्तर सर्व पूर्वपक्षापरपक्षाभ्यामभिपन्नम् बृह. ३२१ यदिदर सर्व मृत्युनाऽऽतर सर्व बृह. ३।१।३ यदिदर सर्व मृत्योरन्नं, का स्वित्सा देवता यस्या मृत्युरन्नम् बृह. ३१२।१० यदि दातुमपेक्षते पुत्राय शुश्रूषवे दास्यत्यन्यस्म शिष्याय वा [नृ.पू. ११४+ ग. पू. २१ यदि दीर्घा भवति महती श्रिय__माप्नुयादमृतत्वं च गच्छति __ग. पू. २३ यदि दीर्घा भवति महतीं श्रिय माप्रोत्यमृतत्वं च गच्छति नृ. पू. ३३३ (अथ) यदि द्विमात्रेण मनसि सम्पद्यते सोऽन्तरिक्षं यजुर्मिरुन्नीयते प्रभो.५।४ यदि धर्मोऽनुरुद्धयते तदेवोद्भवति निरुतो. १ यदि नागकतोऽसि यदि वा नागकः स्वयम् गारुडो. २५ यदिन्द्र एवोद्गीथस्तद्वृषभ इति शौनको. ४७ यदिन्द्रियान्तं तन्मूर्तितारकम् । म.ग्रा. श४ यदिन्द्रियान्तं तन्मूर्तिमत् अद्वयता.६ यदि पद्मकदूतोऽसि यदि वा पद्मकः स्वयं सचरति सचरति... गारुडो. २० यदि पोण्ड्रकालिकदूतोऽसि यदि वा पौण्ड्रकालिकः स्वयं गारुडो. २४. यदि प्लुता भवति ज्ञानवान्भव त्यमृतत्वं च गच्छति [ग.पू.२।३+ नृ. पू. १३ यदि भाः सदृशी सा स्यात् भ.गी. १२१२ (अथ) यदि भ्रातृलोककामो भवति सङ्कल्पादेवास्य भ्रातरः समुत्तिष्ठन्ति छांदो. ८।२।३ यदि मन्यसे सु वेदेति केनो. २११ यदि मन्येतोपपदस्यामीत्योदनं धानाः सक्तन... सहवै. १२ यदि महापद्मकदूतोऽसि यदि वा महापद्मकः स्वयं गारुडो. २१ (अथ) यदि मातृलोककामो भवति सङ्कल्पादेवास्य मातरः समुत्तिष्ठन्ति छांदो. ८।२२ • यदि मामप्रतीकारं म.गी. ११४६ यदिमास्तिस्रोऽथासाविति चत्वारीति शौनको. ४७ यदिमा विस्फूर्जयत एवाभिपद्यन्ते मा. ८१ यदिमांस्त्रीनभिधत्ते तनिषेति शौनको. ४७ यदिमे द्वे एवारे त्रिभिरुपन्वन्ति दत्रय इति शौनको. ४७ (अथ ) यदि यजुष्टो रिम्येब्रुवः स्वाहेति दक्षिणानौ जुहुयात् छांदो. ४.१७५ यदि योन्याः प्रमुच्येऽहं गर्भो.८,९ | यदि लूतानां प्रलूतानां यदि वृश्चि कानां यदि घोटकानां यदि स्थावरजङ्गमानां.. गारुडो. २६ यदि वा इमममिमरस्ये कनीयो. ऽनं करिष्य इति बृह. १२२५ यदि वा कुरुते रागादधिकस्य परिग्रहम् । रौरवं नरकं गत्वा तिर्यग्योनिषु जायते ना. प. ३१३० यदि वाचाऽभिव्याहृतं यदि प्राणेनाभिप्राणि २ ऐत. ११ यदि वा तक्षकः स्वयं, स चरति... गारडो. १८ यदि वा न महिनीति छांदो. २४१ यदि वासुकिदूतोऽसि यदि वा वासुकिः स्वयम् गाडो.१७ यदि विचिन्वति स विष्णुहा भवति तुलस्यु. २ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy