SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ उपनिषद्वाक्यमहाकोशः यदेव यदुपमत्रयते स धूमः छांदो. ५८१ । यदेकमव्यक्तमनन्तरूपं विश्वं यदुपानेषतैतद्राह्मणा इति छाग. १३ पुराणंतमसःपरस्तात् [म.ना.१।५ वि. म. ना.४॥३ यदु रोहितमिवाभूदिति तेजस यदेकं चाप्यनेकं च साजनं च ____ स्तद्रूपमिति छांदो. ६४६ निरञ्जनम् । यत्सर्व चाप्ययदुल्बरस मेघो नीहारो या सर्वच यत्तत्त्वं तदसौ स्थितः अ. पू. ३२३ धनसनयस्ता नद्यो यद्वास्तेय. । यदेकादशपदा तेन त्रिष्टुप् । मुदकर स समुद्रः छांदो. ११९।२ ___ यश्चतुष्पदा तेन जगती मध्यको. ६ यदु शुक्लमिवाभूदित्यपार रूपमिति यदेतत्कर्णावपिधाय शृणोति तद्विदांचक्रुः छांदो. ६४६ यदुष्णं तत्तेजो यत्सश्चरति स स यदोत्क्रमिष्यन्भवति नैनं ___ घोषं शृणोति मैत्रा. २१८ वायुः [ग . १+ शारीरको. १ (मय) यदूर्ध्वमपराहात्यागस्त (अथ) यदेतत्पुरुषो रेतो भवत्यामयात्स उपद्रवस्तदस्यारण्या दित्यस्य सद्रूपम् १ऐत. २३ अन्वायत्ताः छांदो. २।९७ यदेददनुपश्यत्यात्मानं (मा.पा.) बृह. ४।४।१५ यदूर्व गार्गि दिवो यदवाक् यदेतदन्तहृदये चालकमिवाथैन...इत्याचक्षत बाकाशे तदोतं __ योरेषा सृतिः बृह. ४।२।३ च प्रोतं चेति बृह. ३।८।४ यदेतदन्तरेद्यावापृथिवीअनभुवदिव... आ. १२१ (प्रथ) यदूर्व मध्यन्दिनात्प्रा. यदेतद्गच्छतीव च मनोऽनेन चैतगपराहात्सप्रतिहारस्तदस्य गर्भा ___ दुपस्मरत्यभीक्ष्णं सङ्कल्पः केनो. ४५ अन्वायत्ताः छांदो. २९६ यदेतद्धृदयं मनश्चैतत् २ऐत. ६२ यदूखे याज्ञवल्क्य दिवो यदवात् यदेवतस्वदेतत्सर्वेभ्योऽब्रेभ्यस्तेजः पृथिव्या यदन्तरा द्यावा पृथिवी संभूतं २ ऐत. ४१ इमे यतं च भवच भविष्य यदेवविद्युतो व्यातदा ३ इति त्याचक्षते कस्मिरस्तदोतंच.. वृह. ३२८३,६ न्यमीमिषदा ३ इत्यधिदैवतम् केनो. ४।४ यदृक्षवृत्तमनुत्तमेतत् यदेतन्महदुक्थं तदेतत्पञ्चविधं यदृचोऽधीते पय बाहुतिभिरेव त्रिवृत्पश्चदशं सप्तदशमेकविशं सदेवांस्तर्पयति सहवै. १४ पचविंशमिति १ऐत. शार यहचोऽधीते पयस: कूल्या अस्य यदेतस्मिन्छरीरे सुखं भवति (मा.) प्रमो. ४१६ पितृन्स्वधा अभिवहन्ति सहवे. १४ यदेतस्मिन्मण्डलेऽचिदीप्यते बम्नयरच्छया चोपपन्न भ.गी. २१३२ यदृच्छालाभतो नित्यं प्रीति __ म्यमाणमिव...तदेव मे ब्रह्म मा. ५२ जायते नृणाम् । तत्सन्तोषं विदुः यदेनर साधवो धर्मा मा च प्राज्ञाः परिझानैकतत्पराः जा. द. २५ ___ गच्छेयुरुप च नमेयुः छांदो. २१ यहच्छालाभसन्तुष्टः ४।२२ यदेभिरच्छादयस्तच्छन्दसांछन्दस्त्वं छांदो. १२४ार यहच्छालामसन्तुष्टः सुवर्णादीम | यदेभिः स्यानिभिर्गुणः भ.गी. १८४० परिपहेत् [ना. प. ३८७+ भ.गी. ४।२२ । यदेव किंच प्रतिजग्राहममिमा बोकमक्षरं निष्कियं शिवं सन्मात्रं ___तस्मादनृणं कृणोतु सह. १० परं ब्रह्म म.र. १७१३१ ।यदेव जाद्वयं पश्यति तदत्रायदेकमद्वितीयम् शांडि. २३ विद्यया मन्यते १६. ३२० सहवं. ५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy