SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ यदिच्छ यदिच्छन्तो ब्रह्मचर्य चरन्ति तत्ते पद सङ्ग्रहेण ब्रवीम्योमित्येतत् [ कठो. २।१५+ यदि ज्ञानमनुरुद्धयते तदमृतो भवति (थ) यदि तस्याः कर्ता भवति तत एव सत्यमात्मानं कुरुते यदि ते कर्मविचिकित्सा वा वृत्तविचिकित्सा वा स्यात् यदि ते नेन्द्रियार्थ श्रीः स्पन्दते हृदि वै द्विज । तदा विज्ञातविज्ञेया समुत्तीर्णो भवार्णवात् महो. ५/१७४ यदितोऽयास्य अङ्गिरसोऽन्येनो द्वायदिति वाचाच होव स प्राणेन चोदगायदिति यदि त्वचा स्पृष्टं यदि मनसा ध्यातं यद्यपानेनाभ्यपानिवं यदिदमनिभिर्ज्वलन्ति पोळयं न्यद्भिरभिषीवयन्ति यदिदमद्वैव पराः परावतोऽभि बेष्टव्यम् दिवमाकाशमिवेतचेवश्च स्वनयन्ति विद्योतमाना इब मण्डकोशा दुदयन्ति मापयन्य इम उपनिषद्वाक्यमहाकोशः Jain Education International गुडाका ३९ निरुको. १ छां. ६।१६।२ तैत्ति. ६।११।३ बृद्द. १/३/२४ २ ऐव. ३।११ मार्षे. ११२ मार्षे. ५/३ मैत्रा. २३८ यदिदं यदिदमिति द्यावापृथिव्योरनारम्भमिव नोपयन्ति नाभिचक्षते नाशुवन्ति यदिदमित्थामाच्छिद्य चिदीक्षध्वै यदिदमृग्यजुषैरेवोपवत्वं होजु( षतो ) पाघ्रासीत् यदिदमृग्यजुवैरेवोपवत्वं नो जुहुवुनमुपाघ्रासिषुः यदिदमेक इदप एवास्तम एके पद्यन्ते सम्पन्नमेवैतत् यदिदमयते (मन्नं) तस्यैष घोषो भवति [ बृ. ८.५/९/१+ यदिदमन्तरिक्षमनारम्भमाणमिव केनाक्रमेण यजमानः स्वर्ग लोकमाक्रमत इति यदिदमन्तरेण नदुपयन्ति पर्यास बृह. ३११/६ आयें. २।१ इवैष दिवस्पृथिव्योरिवि यदिदमस्मिन्नन्तःपुरुषे हृदय मस्मिन्दीमे प्राणाः प्रतिष्ठिताः छांदो. ३।१२।३४ यदिदं दृश्यते सर्वे जगत्स्थावर(ज) यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नतराकाशस्तस्मिन्यदन्तस्तद् अङ्गमम् । तत्सुषुप्ताविव स्वप्रः कल्पान्ते प्रविनश्यति यदिदं ब्रह्मपुच्छाख्यं सत्यज्ञानाद्वयात्मकम् । सारमेव रसं लब्ध्वा.. सुखी भवति सर्वत्र (थ) यदिदं ब्रह्मपुरं पुण्डरीकं तस्मात्तडिदाममात्रं दीपवत् प्रकाशस् छांदो. ८/१११, २ मार्षे. १११ मार्षे. ३१२ ज्योतिरेकेऽवकाशमेके परमं व्योमक आत्मानमेक इति यदिदं किभ्य जगत्सर्व प्राण एजति निःसृतम् । महद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ति यदिदं किभ्य तत्सत्यमित्याचक्षते यदिदं किश्च तत्सृष्ट्वा तदेवानुप्राविशत् ( एवमेव ) यदिदं किभ्व मिथुन For Private & Personal Use Only मा. ३१ छाग. ११३ छाग. २११ ४५६ छाग. ११३ आयें. ३३ मापिपीलिकाभ्यस्तत्सर्वमसृजत बृह. १|४|४ यदिदं किभ्वच यजू‍ षि सामानि ग. पू. ११६ छंदासि यज्ञान् प्रजाः पशून् बृह. १/२/५ यदिदं किम सर्वमसृजत यदि किश्वाश्वभ्य आकृमिभ्य माकीटपतङ्गेभ्यस्तत्तेऽन्नमापो वास इति यदिदं कुरुपञ्चालानां ब्राह्मणानत्यवादीः किं ब्रह्म विद्वानिति यदिदं दृश्यते किविचत्तन्नास्तीति भावय । यथा गन्धर्वनगरं यथा वारि मरुस्थले कठो. ६१२ तैत्ति २२६ तैत्ति. २२६ बृह. ६११/१४ बृह. ३३९/१९ अ. पू. ११२० महो. ४।४४ क. रु. २५ मा. प्र. १ www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy