SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ यथैवैष उपनिषद्वाक्यमहाकोशः पदग्रे रेवोपस्कन्दमुत्प्लवेदेवं हैवैषोऽभि वाव खल्वसावभिध्यातोमित्यनेमृत्वराणामेव धुर्याणां चंक्रम नोर्ध्वमुत्क्रान्तः स्वातंत्र्यं लभते मैत्रा. ६।२२ सामरीणामुत्प्लवतीति छोग. ५।३ . यथोर्णनामिा सूत्राणि सृजत्यपि यथैवैष देवदत्तो यष्टया च ताडय गिलत्यपि...उत्पद्यन्ते विलीयन्ते मानो नयति, एवमिष्टापूर्तकर्मा तथा तस्यां जगत्यपि गुह्यका. २६ शुभाशुभैने लिप्यते परब्र. १ यथोर्णनाभिः सजते गृहते च यथैषा जन्मदुःखेषु न भूयस्त्वां यथा पृथिव्यामोषधयः सम्भ. नियोक्ष्यति । स्वात्मनि स्व वन्ति । यथा सतः पुरुषात्केशपरिस्पन्दः स्फुरत्यच्छश्चिदर्णवः महो. ५।११७ लोमानि तथाऽक्षरात्सम्भवतीह यथैषा देवतेवर स यथैतां देवतार विश्वम् मुंड. १।१७ सर्वाणि भूतान्यवन्स्येवर हैवं यथोल्बेनाऽऽकृतो गर्भः भ. गी. ३३८ विदर सर्वाणि भूतान्यवन्ति बृ. उ. १२१:२० यदक्षरं नारसिंहमेकाक्षरं सद्भवति नृ. पू. ५७ यदक्षरं पञ्चविध समेति यजो यथैषा पुरुषे छायैतस्मिन्नेतदाततं युक्ता अभियसंवहन्ति १ऐत. ३१८१ ___ मनोधिकृते नायात्यस्मिञ्छरीरे प्रभो. ३३३ यदक्षरंपरब्रह्म तत्सूत्रमितिधारयेत ब्रह्मो. ६ यथेषा वन्ध्यैवैषा रतिमात्र फल [परब्र. + ना. प. ३२७८ मस्या वृत्तच्युतस्येव नारम्भ यदक्षरं प्राजापत्यं सौम्यं सूक्ष्म णीया मैना. ७९ ग्राहं प्राहेण भावं भावेन सौम्यं यथोक्तं पर्युपासते भ. गी. १२।२० सौम्येन सुक्ष्म सूक्ष्मेण प्रसति यथोदकं गिरौ सृष्टं समुद्रेषु विधा तस्मै महागासाय नमः चतुर्वे. ८ वति । एवं धर्मान्पृथक्पश्यंस्ता यदक्षरं वेदविदो वदन्ति भ. गी. ८।११ मेवानुविधावति गुह्यका.४३ यदक्षादक्षरमेति युक्तं युजो युक्ता यथोदकं दुर्गे वृष्टं पर्वतेषु विधा अभियत्संवहन्ति १ ऐत. ३८२ वति । एवं धर्मान्पृथक्पश्य यदग्निवलत्यथैतन्म्रियते यन्न स्तानेवानुविधावति कठो.४१४ ज्वलति तस्यादित्यमेव तेजो ययोदकं शुद्ध शुद्धमासिक्तं तादृगेव गच्छति को. त. २०१२ भवति । एवं मुनेर्विजानत । यदनिर्वायुरिन्द्रस्ते ह्येनन्नेदिष्ठं मात्मा भवति गौतम कठो. ४.१५ पस्पशुस्ते ह्यनत्प्रथमो विदांयथोदके तोयमनुप्रविष्टं तथा चकार ब्रह्मेति केनो. ४२ त्मरूपो निरुपाधिसंस्थितः पैङ्गलो. ४१११ यदग्निं न विन्देदप्सु जुहुयादापो यथोन्मेषो जायते तथा चिरंतना वै सर्वा देवताः सर्वाभ्यो तिसूक्ष्मवासनाबलात् पुनर देवताभ्यो जुहोमि स्वाहा ना. प. ३१७७ विद्याया उदयो भवति त्रि.म. ना.४६ यदग्नेरभिवर्तनानि [छाग.२।२+ ४२ यथोपपत्रचातुर्वर्ण्यभैक्षाचर्य यदग्नी जुहोत्यपि समिधं तदेव । चरन्त आत्मानं मोक्षयन्त इति भाश्रमो.४ यज्ञः सन्तिष्ठते सहवै. १४ यथोपयासमात्मैवाभिचक्षत इति मा. ५।३ । यदने चानुबन्धे च भ.गी. १८०१९ (मथ) यथोर्णनाभिस्तन्तुनोत्र यो वेदशास्त्राणि तुलसी तां मुत्क्रान्तोऽवकाशं लमतीत्येवं नमाम्यहम् तुलस्यु. ९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy