SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ यथैता. उपनिषशाक्यमहाकोशः यथबो क्यैतावेदस्याष्टावुपनिषदोभवन्ति ! यथैवेदं नभः शून्यं जगच्छून्यं यथेषांसि समिद्धोऽनि - भ.गी. ४॥३७ तथैव हि वा. र. ४२० यथैवमवमन्यन्ते जनाः...तथा यथैवापागतः सेतु: प्रवाहस्य युक्तम्धरेद्योगी ना. प. ६।१०। निरोधकः । तथा शरीरगा यथैव खल्वयं भगवोऽस्मिन्छरीरे छाया सातव्या योगिभिः सदा वराहो. ५।४१ सालङ्कते साध्वलंकृतो ! यथैवासावितश्चेतोऽमुतश्चामुतश्च भवति...एवमेवायमस्मिन्नन्ध सम्प्रद्रवत इवोपशुष्यत इवोइन्धो भवति छांदो. ८१९६१ पस्कन्दमभिगृहीताभियातयेदेव छाग. ५।३ यथैव तु महासिंहः कुअरो । यथैवासौ प्रतिसस्वरेण समः समेन बाऽथदुर्मदः...परिचीयमानः . क्रीडेदेवं हैष संक्रीडसीति छाग. ५।३ कालेन वशत्वं चैव गच्छति । यथैवासौ राजानं वा राजपुरुषं परिचीयमानयोगस्य वशत्वं , वा निलयनं प्रापयेदेवं हैवैष याति मारुत: योगो. ८ यन्ता (२) निलयनं प्रापयतीति छाग.५/३ यथैव तु स्मोपसमा अथानसूययो - यथैवेदमावां भगवः साध्वलकृती यथोपद्धिन इति छाग. ३१५ मुवसनौ परिष्कृतौ च एवयथैव तेन न गुरुभॊजनीयस्तथैव । मेवेमौ भगवः साध्वलंकृतौ चान्नं न भुनक्ति श्रुतं तत् शाटचाय. ३५ । सुवसनौ परिष्कृतीच छांदो. ८८३ यथैव द्विविधा रज्जुर्शानिनोऽज्ञा । यथैवेदं नमः शून्यं जगच्छून्यं निनोऽनिशम् । यथैव मृन्मयः तथैव हि महो. ५।१८४ कुम्भस्तदेहोऽपि चिन्मयः यो. शि. ४।२१ यथैवेशस्तथा गुरुः । पूजनीयो यथैव निश्चितः कालः सूर्यचन्द्र ___ महाभक्त्या यो. शि. ५।५८ निबन्धनात् । बापूर्य कुम्भितो यथैवेह बीजस्याङ्करा वाऽथ धुमावायुर्बहिनों याति साधके यो. शि. १२१२. चिर्विस्फुलिङ्गा इवाग्नेश्चेत्यत्रीबयेव बिम्बं मृत्योपलिन तेजोमयं दाहरन्ति मैत्रा. ६१३१ भ्राजते तत्सुधातम् । तद्वात्म यथैवेष कपालाष्टकं सन्नयति तत्त्वं प्रसमीक्ष्य देही एकः तमेव स्तन इव लम्बते वेदकृतार्थों भवते वीतशोकः श्रेता. २०१४ देवयोनिः ब्रह्मो. १ यथैव लोहकागणां भरा वेगेन यथैवैष देवदत्तो यष्ट्याऽपि ताडयचाल्यते । तथैव सशरीरस्थं मानो नयतीत्येवमिष्टापूतः चालयेत्पवनं शनैः योगकुं. ११३३ शुभाशुभैर्न लिप्यते ब्रह्मो. १ यथैव बटवीप्रम्य: प्राकृतश्व महा यथैवैषा वन्ध्यैवैषा रतिमानं फल. दमः । नथैव गमयी मस्थं नगदे. मस्या वृत्तच्युतस्येव मैत्रा. ७९ नवगचरम [रामर.५/१०+ ग.प.ना.२।२ यथैवोत्पलनालेन तोयमाकर्षयेभर। यथे। ज्योम्नि नीलत्वं यथा नीरं तथैवोत्कर्षयेद्वायु योगी योगमकस्थळे । पुरुष-वं यथा स्थाणौ पथे स्थितः ध्या. वि. ३८ तद्विध चिदात्मनि यो. शि. ४।१५ यथैवोपकरणवतां जीवितं तथैव यथैव शुन्यो वेवालो गन्धर्वाणां ते जीवित रस्यात् [बृह.२।४।२ +४।५।३ पुरं यथा । यथाऽऽकाशे द्वि यथैवोपसत्वरोवाधिस्तिर्यगुललन्तीचन्द्रत्वं तस्तस्ये जगत्स्थितिः यो. शि. ४१६ भिरिव वीचीभिः शफीमि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy