SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ - यदज्ञानाद्भवेद्वैत मितरत्तत्प्रणश्यति यो. शि. ४1९ (अथ) यदतः पैरो दिवा ज्योति छांदो. ३|१३/७ दीप्यते विश्वतः पृष्ठेषु.. यत्र षष्ठं त्रिशतं सुवीरं यज्ञस्य गुझं नवनावमाय्यम् । दशपश्च त्रिशतं यत्परं च तन्मे मनः शिवसङ्कल्पमस्तु यो अवतरसुवामि यदथर्वाङ्गिरसो मधोः कूल्या यद्राह्मणानिविहासान्पुराणानि कल्पान्गाथानाराशंसीमेंट्स : कूल्याअस्यपितॄन्त्स्वधामभिवर्हति सहवे. १४ यदथर्वाङ्गिरसो मध्वाहुतिभिः ... तद्देवांस्तर्पयति, त एनं तृप्ता मायुषा... ब्रह्मवर्चसान्नाद्येन च वर्पयन्ति यदीयं नृणामहं बभूवादित्सन्वासंजगरजनेभ्यः । अभिर्मा तस्माविन्द्रश्च संविदानौ प्रमुचंताम् ( अथ ) यदनाकाशायनमित्याचक्षते ब्रह्मचर्यमेव उत् यदनादि निरामयम् (ब्रह्म ) यदनादिभूतं यदनन्तरूपं यद्विज्ञानरूपं यद्देवाः सर्वे ज्येष्ठमुपासते यदनु कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् [ रामो १।१ + वारसा. १।१+ यदनुक्तनिष्पन्ददीपकं तेजखानपि यदनुज्ञा समर्थयिता ह वै कामानां भवति य एतदेवं विद्वानक्षरमुद्रीथमुपास्ते उपनिषद्वाक्यमहाकोशः ( अथ ) यदनुते तेन ऋषीणां ( लोकप्राप्तिः ) यदनुष्टुभैव वा एष उपवसभेष हि Jain Education International २ शिवसं. ७ सहवे. ९ सहवे. १४ सहवे. ५ छांदो.- ८२५/३ महो. २२६८ गणेशो. ४।१ छांदो. ११८ बृद. १/४/१६ सर्वत्र सर्वदा सर्वात्मासन्समत्ति नृसिंहो. ४/२ यदमेकमेकं नानावर्ण नानारूपं नानाशब्द... शौनको: १/५ जावालो. १ म. पू. ३।२२ यदय बृह. ६१२/२ सहवै. ४ यदन्तरा पितरं मातरं चेति नाहमत एकं च न वेद यदन्तरिक्षं पृथिवीमुत द्यां यन्मातरं पितरं वा जिहि सिम [सहबै.१० अथर्व. ६।१२०/१ [+तै. स्रं. १|८|५|३+ तै. आ. २।६।२ यदन्तरिक्षं यदाशखाऽतिक्रामामि दन्ताविह प्रायात् यदन्तः पूर्णामवगत्य पूर्ण: यदन्ति यच दूरके [ ३ ऐत. २/४/४ + [ ऋ. मं. ९/६७/२१ यदन्नमभिर्बहुधा विराद्धि रुद्रैः प्रजग्धं यदि वा पिशाचैः । छाग. ३१५ सर्व तदीशानो अभयं कृणोतु प्रा. हो. १६ यदन्नमद्मि बहुधा विरूपं वासो हिरण्यमुत गामजामविम् यदन्नमयनृतेन देवा दास्यन्न दास्यन्नुत वा करिष्यन सहवे. १० यदनेनातिरोहति [चित्यु. १२/१ + पु. सु. २ [ +ऋ.मं.१०।९०।२+ यदन्यद्देवेभ्यश्च प्राणेभ्यश्च तत्सत् यदपां क्रूरं यदमेध्यं यदशान्तं ४८७ गुह्यका. ४६ वनदु. १२९ For Private & Personal Use Only स. १० वा. सं. ३१।२ कौ. त. १६ तदपगच्छतात् यदपि बहुधाक्षीरन्न किश्व प्रतिपद्यत इति तन्मे ब्रह्मेति यदपूर्व यक्षमन्तः प्रजानां तन्मे मनः शिव.. [ १ शिवसं २+ २ शिव. सं. ३ महाना. ५/१८ आप. ७/१ यदभावनमास्थाय यदभावस्थ भावनम् । तद्यथा वस्तुदर्शित्वं तदुचिचत्वमुच्यते यदमीषामदः प्रियम्, तदैतूपमामभि.. मुत्र विह यदमुष्मिन्नादित्ये तपत्यमौ चा धूमके... यः पचत्यन्नमित्येवंग्राह मंत्रा. ६/१७ यदमुष्मिन्नादित्येऽथ सोमेऽप्रौ विद्युति विभात्यय खल्वेनं दृष्ट्वाऽमृतत्वं गच्छति यदभूत तत्सत्यं तद्ब्रह्म चयमात्माऽनेन ह्येतत्सर्व वेद अ. पू. ४५० चिस्यु. १५/२ कठो. ४११० मैत्रा. ६।२४ मैत्रा. ६१३ बृह. १२४/७ www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy