SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ यथा स्व. उपनिषदाक्यमहाकोशः यर्यत मुनकि यथा स्वप्रमयो जीवः...तथा जीवा यथेतमेस्य जघनेनानिमासीनो ममी सर्वे अ. शां. ६८ वशं जपति वृह. ६।३१६ यथा स्व तथा पितृलोके कठो. ६५ यथेन्द्रगोपो यथाऽज्यर्षिर्यथा पुण्डपया स्वप्ने तयाभासं चित्तं पति रीकं...वा अस्य श्रीभवति बृह. २।३१६ मायया । तथा मापायाभासं यथेमे दंशमशकादयस्सृणवमश्यचित्तं चलति मायया म. शां. ६१ तयोबूतप्रध्वंसिनः मैत्रा. ११५ यथा स्वमेद्वयाभासं स्पन्दते यथेयनप्राक्त्वत्तःपुराविद्या ब्राह्मणामायया मनः। तथा जान नगच्छति तस्मादु सर्वेषु लोकेषु हुयाभासं स्पन्दते मायया मनः भद्वैत.२९ । क्षत्रियस्यैव प्रशासनमभूत् छांदो. ५।३१. यथाऽहनि तथा रात्रौ । नास्य नकं यथेयं न प्राक् त्वत्त पुरा विद्या न (वा) दिवा [१सं.सो.११३+ कठश्रु. १० ___ब्राह्मणान्...( मा. पा.) छां. उ. ५।३१७ यथेयं विधेत: पूर्व न कस्मि श्वन यथाऽहमन्धो न स्यां तथा कल्पय ब्राह्मण स्वास त्वां त्वहं तुभ्यं कल्पय, कल्याणं कुरु कुरु चाक्षुषो. २ वक्ष्यामि बृह.६१२१८ यथाऽहमेषां नैकचन वेद छांदो. ५३२५ यथेरिणे बीजमुप्तं नरेन्द्र नास्य यथा ह वै बहवः पशवो मनुष्य वप्ता लभते बीजभागम् । एवं मुज्युरेवमेवेकः पुरुषो देवान् श्राद्धमप्रतिष्ठितं विनश्यति इतिहा. २९ बृह. श४।१० यथेष्टधारणा-(णं वा)द्वायोरनलस्य बबाह पदेनानुविन्देदेव कीर्तिर प्रदीपनम् । नादाभिव्यक्तिरालोकं विन्यते बृह. ११४७ रोग्यं जायते नाडिशोधनात् यथा हि सरसि पनं तिष्ठति शाण्डि. १८ तथा भूम्यां तिष्ठति गोपालो. १६ । यथेष्टधारणाद्वायोः सिद्धयेत्केवलयथा अमिः काष्ठेषु, तिलेषु तैल कुम्भकः । केवले कुम्भके सिद्धे मिव तं विदित्वा मृत्युमत्येति हंसो. ४ रेचपूरविवर्जिते । न तस्य दुर्लभ यथा वेयं शब्दवती तवत्येव किञ्चित्रिषु लोकेषु विद्यते १ यो. त. ५० मसौ शब्दवती तवती ३ ऐत. २।५।२ यथेष्टमेव वर्तेत यद्वा योगी महेश्वरः। यथा वेयं लोमशेन वर्मणा अभ्यासभेदतो मेदः फलं तु पिहिता भवत्येवमसौ लोमशेन __ सममेव हि १ यो. त. १११ चर्मणा पिहिता ३ ऐत. २।५।२ यथेह क्षुधिता बाला मावरं पर्युयथा शेवेह प्रजा मन्वाविशन्ति... पासते । एवर सर्वाणि भूतातमेवोपजीवन्ति छांदो. ८३१५ न्यग्निहोत्रमुपासते ___ छांदो. ५।२४।५ यक्षुरससंव्याप्ता शर्करा वर्तते । यथैकस्मिन्घटाकाशेरजोधूमादिभिसथा। मयब्रह्मरूपेण व्यानो. युते । न सर्वे संप्रयुज्यन्ते ऽहं वै जगषयम् मा. प्र. १४ . सजीवाः सुखादिभिः भनो. ५ यवेच्छया बसेद्विद्वानात्मारामः __ यथैतस्कूबरस्तक्ष्णापोजिमतो सदा मुनिः कुण्डिको. २८ । नेङ्गते मनाक् । परित्यक्तोयोछसि तथा कुर भ.गी. १८६३ । पमात्मानस्तदेहो विरोचते छाग. ६४ पतमाकाशमाकाशाद्वायुं वायु - यथे काभारमानदमनुपश्याभूत्वा भूमो भवति छांदो. ५।१०५ . मस्तथैवाक्शो भूस्थ: स्पन्दते छाग. ६.१ 9 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy