SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ यथा सि यथा सिद्धरसस्पर्शात्तानं भवति काभवनम् । गुरूपदेशश्रवणाच्छिष्यस्तत्त्वमयो भवेत् यथाsसिधारां कर्तेय हितामवकामेgade वा वियिष्यामि . एवमनृतात्मानं जुगुप्सेत् यथा सिंहो गजो व्याघ्रो भवेद्वश्यः शनैः शनैः । तथैव सेवितो वायुरन्यथा हन्ति साधकम [ यो. चू. ११८+ यथा सिंहो मृगो वाऽपि नीयमानो व्यवस्थितः... परिचीयमानस्य तथा वायुर्वै विश्वतोमुखः यथा सुदीप्तात्पावकाद्विस्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपाः । तथाऽराद्विविधाः सोम्य भावाः प्रजायन्ते यथा सुनिपुणः सम्यक्परदोषेक्षणे रत: । तथा चेन्निपुणः स्वेषु को न मुच्येत बन्धनात् यथा सुप्तोत्थितः कश्चिद्विषयान् प्रतिपद्यते । जागर्त्येव ततो योगी योगनिद्राक्षये तथा या सुहयः पेड्डीशशंकू सङ्खिदेदेवमिवरान्प्राणान्समखिदत् यथा सोमराजानमाप्यायस्त्रापक्षीय स्वेत्येवमेनारस्तत्र भक्षयन्ति यथा सोम्य पुरुषं गान्धारेभ्योऽभिनद्राक्ष मानीय तं ततोऽतिजने विसृजेत् यथा सोम्य मधु मधुकृती निम्तिष्ठन्ति नानात्ययानां वृक्षाणा रसान्समवहारमेकतार रसं गमयन्ति यथा सोम्य महतोऽभ्याहतस्यैकमङ्गारं खद्योतमात्रं परिशिष्टं वं तृणैरुपसमाधाय प्रज्ञाल येथेन ततोऽपि बहु बहेत Jain Education International उपनिषद्वाक्यमहाकोशः अमन. २/४६ महाना. ७/९ शाण्डि. १२७१६ योगो. ११ मुण्ड. २/१/१ वराहो. ३३२५ अमन. २/६२ छां. ४.५/१/१२ बृह. ६/२/१६ छांदो. ६ १४ १ छांदो. ६/९/२ छांदो. ६७१५ यथा स्व यथा सोम्यैकेन नखनिकंतनेन सर्व काष्र्णायसं विज्ञातर स्याद्वाचारम्भणं... कृष्णायसमित्येव सत्यम्यथा सोम्यैकेन लोहमणिना सर्व लोहमयं विज्ञाय स्याद्वाचारम्भणं...लोहमित्येव सत्यम् यथा सोम्यैकेन मृत्पिण्डेन सर्व मृन्मयं विज्ञातर स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् यथा सौक्ष्म्याचिदाभास्य आकाशो नोपलक्ष्यते । तथा निरंश विद्भावः सर्वगोऽपि न लक्ष्यते महो. ५/९९ यथाऽसौ दिव्यादिव्यादित्य एव ३ ऐतरे. १२/२ मिदं शिरसि चक्षुः यथाऽसौ द्यावापृथिव्यावन्तरेणाकाशः, तस्मिन्दास्मिनाकाशे प्राण मायन्तः For Private & Personal Use Only ટી छोड़ो. ६।११६ छांदो. ६।११५ छांदो. ६।१।४ ३ ऐव. १/२/२ यथा सौम्य महतोऽभ्याहितस्यैकोSङ्गारखद्योतमात्रः परिशिष्टः स्यात्वेन ततोऽपि न बहु दहेत् छांदो. ६७१३ यथा तेनो यथा भ्रणहैवमेष भवति सहवे. १२ यथा स्त्रीपुमा सो सम्परिष्वतौ स इममेवात्मानं द्वेधाऽपातयन्ततः पति पत्नी चाभवतां यथा स्थितमिदं यस्य व्यवहारवतोऽपि च । अस्तं गतं स्थितं व्योम स जीवन्मुक्त उच्यते वराहो. ४/२१ यथाऽस्या उदरमेवममुष्या अम्भर्ण ३ ऐत. २/५/२ यथाऽस्यास्तत्रय एवम मुष्याअङ्गुलयः ३ ऐत. २/५/२ यथाऽस्याः शिर एवममुष्याः शिरः ३ ऐत. २५/२ यथाऽस्याः स्पर्शा एवममुष्याः स्पर्शाः ३ ऐत. २/५/२ यथाऽस्याः स्वरा एवममुष्याः स्वराः ३ ऐव. २/५/२ यथाऽस्यै जिवममुष्यै वादनं ३ ऐव. २५/२ यथा स्वच्छन्दतः प्राणो निपतस्याशु गच्छतः ।... परिचीय. मानस्य तथा वायुर्वै विश्वतोमुखः योगो. ११ बृद्द. १४/३ www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy