SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ पञ्चाई पचाईवस्वविदुषां पंचसंस्कारसंस्कृतम् । पश्वावस्थास्वरूप से विशेयं सततं विभो पञ्चावत पंचदुःखौघवेगां पंचाशद्भेदां पंचपर्वामधीमः पवाक्र्ता मध्यशक्ति चिन्तयेद्विद्युदाकृति । तां ध्यात्वा सर्वसिद्धीनां भाजनं जायते बुधः पवावस्था:- जाग्रत्स्वप्रसुषुप्तितुरीय. तुरीयातीताः ३५६ ( एवं ) पञ्चाशत्कोटियोजनं बहुलं स्वर्णाण्डं ब्रह्माण्डमिति पञ्चाशत्स्वरवर्णाख्य मथर्ववेदस्वरूपकम् । कोटिकोटिगणाध्यक्षं ब्रह्माण्डाखण्ड विग्रहम् पञ्चाशद्वर्णसंयुक्तं स्थितिरिच्छा क्रियान्वितम् । पञ्चाशन्मातृका मन्त्रवर्णप्रत्येक पूर्वकम् । लक्ष्मीवान्मथादिश्व तारादिः स्यादनेकधा पीकृत महाभूतसम्भवकर्म संचितस्थूलदेहः कर्मक्षयात्... कूटस्थे प्रत्यगात्मनि विलीयते पञ्चेन्द्रियस्य देहस्य बुद्धेश्व मनसस्तथा । द्रव्यदेशक्रियाणां च शुद्धिराचार इष्यते पश्येन्द्रियस्य पुरुषस्य तदेव स्यादनावृतम् ( मा. पा. ) पश्मानि ( पंचैतानि ) महाबाहो पोष्टको वा एषोऽग्निः संवत्सरः पञ्चते तस्य हेतवः वाप्नुयात् । नारायणप्रसादेन बैकुण्ठपदम श्रुते उपनिषद्वाक्यमहाकोशः Jain Education International सुदर्श. १४ पतङ्गभक्कमसुरस्य मायया पतङ्गो वाचं मनसा बिभर्ति श्वेताश्व. ११५ | पतन्ति पितरो ह्येषां पतन्ति नरकेऽशुचौ पतिताः शास्त्रजालेषु प्रज्ञया तेन मोहिताः [ १ यो त ६+. पतिं पतीनां परमं परस्ताद्विद्दाम देवं पति पतीनां परमां पुरस्ताद्विधावतां गुह्यकाली परेषाम् योगरा. ९।१० मं. बा. २७ समीप १२ पंचत्र. ११ पं. प्र. ४ श.र. २।१७ पटनाम्ना हि तन्तवः पटमध्ये तु यत्स्थानं नाभिचक्रं तदुच्यते वराहो. ५/२९ पटवत्संस्थिता नाड्यो नानावर्णाः पटाटमुपायाति घटाच्छकटमुत्कटम् । वराहो. ५२८ चित्तमर्थेषु चरति पादपेष्वित्र मर्कट: प्र. पू. ३/६ पठनाच्छ्रवणाद्वापि सर्वान्कामान भवसं. ४|४ छां. ५/७/७ भ.गी. १८/१३ मैत्रा. ६१३३ भ.गी. १८/१५ यो. शि. ४।१७ पणवानकगोमुखाः पण्डिताः समदर्शिनः पुरुषस्य वा । व्यवश्यं वशमित्याहुरात्मना व परेण व पत्रैर्वा एतत्सर्वतः परिक्रामति छन्दांसि वै पत्राणि पुत्रैः फलैर्वा जलैर्वाऽन्यैर्वाऽभिपूज्यं विश्वेश्वरं मां ततोऽश्रीयात् पैङ्गलो. ३३४ पथि प्रयान्तं यान्तं च यत्नाद्वि ना.उ. ता. ३३२ - गुह्यका. ६६ पतिं विश्वस्यात्मेश्वर शाश्रत शिवमच्युतम् महाना. ९/३ पतिं विश्वेश्वरं देवं समुद्रे विश्वरूपिणम् महो. १२६ पत्र पुष्पं फलं तोयं भ.गी. ९१२६ पत्रं पुष्पं फलं दद्यात्त्रियो वा श्रामयेरुम् | क्षुत्पिपासातुरं नातं ज्ञात्वा शक्तं च भोजयेत् पथ्यं मितं च शुद्धं च रस्यं हृदयनन्दनम् । स्निग्धं दृष्टिप्रियं कोष्णमन्त्रं भोज्यं मनीषिभिः पद एवं नियुयुजे परस्मिन् पदमाद्यमनाद्यन्तं तस्य बीजं न विद्यते पदं करोत्यलङ्घयेऽपि तृप्ता विफलमीते । चिरं तिष्ठति नैकत्र तृष्णा चर्क पदं गच्छन्त्यनामयम् पदं तदनु यातोऽस्मि केवलोऽस्मि जयाम्यहम् पदान्तराण्यसङ्ख्यानि प्रभवन्त्यन्यचैतयोः (अज्ञानभूज्ञभुवोः ) For Private & Personal Use Only भ.गी. ११२३ भ.गी. ५११८ विस्तु. ११११० चिस्यु. १११११ भ.गी. ११४२ भ.गी. १६।१६ मो. शि. ११४ श्रेता. ६/७ वनदु. ९५ नृ. पू. ५/६ भरमजा. २।१० शिवो. ७३२ भवसं. ४११६ बा. मं. १ म. पू. ४।६८ मो. ३१२३ भ.गी. २।११ १. सो. २२५५ महो. ५५२ www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy