SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ उपनिषद्वाक्यमहाकोशः पश्चारं ३५५ पचम कण्ठचक्रं स्यात्...तत्र ध्यात्वा पञ्चविंशकमज्ञानं शिवो. १०१२ शुचि ज्योतिः सिद्धीनां भाजनं भवेत् योगरा.१२,१३ पञ्चविंशतिक इत्येके षडिश इति । मा प्रभावाजन्यबन्धरणाक्षीत ह६२३ चापरे । एकत्रिंशक इत्याहरनन्त पचमीभूमिकामेत्यसषप्तपदनामिकाम् । इति चापरे वैतभ्य. २६ शान्ताशेषविशेषांशस्तिष्ठत्यद्वतमात्रकः भक्ष्युप. ३७ पञ्चविंशतितत्त्वात्मकः पुरुषत्वं पञ्चमुखं पश्चस्वरूपं पञ्चाक्षरं परबदा भवेत् ना.पू.ता.५.५ पश्चसूत्र ज्ञानम् लिङ्गोप.१ पश्चविंशतिवत्सरं गाईस्थ्य ना.प. २१ () पञ्चमे ऊर्ध्वान्नायः सुमेरुमठः मठाना. . पञ्चविंशतिवत्सरं वानप्रस्थाश्रम ना. प. ११ पञ्चमे कल्पतरोर्मूले सषा, षष्ठे देवाः रामोप. २१ पञ्चविंशतिश्चानुष्टुभः १ऐत.३६१ पञ्चमे धामनि ध्येयेयं चान्द्री कामाधः पञ्चविंशत्तमो जीवः सामर. १०१ शिवायकामा त्रि.ता. ११६ पञ्चविंशत्यक्षराणि । पंचदशाक्षरं पचमे मासे नखरोमव्यादेशः निरुक्तो.४ पूर्वम् । दशाक्षरं परम् द्वयोप. १ पञ्चमे मासे पृष्ठवंशो भवति गों . ३ पञ्च शब्दादयस्तथा वराहो. ११३ पञ्चमे स्त्रवते ताल षष्ठेऽमृतनिषतणम् । पञ्च शाखा अथर्वणः सीतो. १६ सप्तमेगूढविज्ञानं परा वाचा तथाष्टमे इंसो. ९ . पश्च सप्तगृहाणां तु भिक्षामिच्छेक्रियापथमो (माश्रम:) लिनधारणं लिङ्गो. १ वताम् । गोदोहमात्रमाका - पचम्यामय मात्रायां यदि प्राणैः निष्क्रान्तो न पुनर्बजेत् १सं.सो.२०६१ बियुज्यते । उषितः सह देवस्वं पञ्चसंस्कारयुक्तानां वैष्णवानां सोमलोके महीयते ना. बि. १४, विशेषतः । गृहार्चनविधाने न (इति) पचम्यामाहुतावापः पुरुषः शङ्खघण्टारवं त्यजेत् सुदर्श. १५ बचसो भवन्तीति __ छांदो. ५।९।१ पञ्चस्रोतोम्बु पंचयोन्युम ( वक्त्रां ). पभयझा वेदशिरःप्रविष्टाः किया रूपां पंचप्राणोमि पंचबुद्धयादि. बन्तोऽमी सङ्गता ब्रह्मविद्याम् ।... मूलाम् । पंचाळ पंचदुःखौघ(वेगां). विवात्मका विष्णुमेवापियन्ति शाट्याय. ११ वक्त्रां पंचप्राणोमि (पंचाशद्भेदां) पचयोजनविस्तीर्ण मृत्योश्च पंचपर्वामधीमः [ श्वेताश्व.१५+ ना.प. ९४ मुखमण्डलम् वनदु. १६८ पञ्चाक्षरमयं शम्भु परब्रह्मस्वरूपिणम् पञ्चन. २४ पथरात्रलयेनापि... दूरश्रवणविज्ञानं अमन. १५४ पञ्चाग्निना समायुक्त मन्त्रशक्तिपञ्चरात्रानुद्दः, सप्तरात्रात्पेशी निरुक्तो. १।४ नियामकम् पं. प्र. १० पचरूपपरित्यागादस्वरूपप्रहाणतः। पञ्चात्मकमभूत् पिण्डं धातुबद्धं अधिष्ठानपरंतत्त्वमेकं सच्छिष्यतेमहत् बहुचो. ३ गुणात्मकम् [ यो.त. १०+ यो.शि. ११८ पश्चवकं तु रुद्राक्षं... पच ब्रह्म पश्चात्मकस्य गणा ईशतोऽस्य सि. शि. ९ स्वरूपकम् । १ञ्चवक्त्रः स्वयं ब्रह्म (ॐ) पश्चात्मकं एञ्चसु वर्तमान पड़ापुंहत्यां च व्यपोहति रु.जा. २८ श्रयं पड्गुणयोगयुक्तम् । तं सप्तधातुं पच वा एते महायज्ञाः सतति प्रता त्रिमलं हेयोनि चतुर्विधाहारमयं यन्ते सतति सन्तिष्ठन्ते देवयज्ञः शरीरम गर्भो.१ पियझो भूनयझो मनुष्ययझो पश्चात्मकः समर्थः ५श्वात्मिका ब्रह्मयज्ञ इति सइवे. १४ चेतसा बुद्धिर्गन्धरसादिज्ञानापथ लिषयाः प्रपश्चः, तेषां । क्षराक्षरमोकारं चितयतीति गो. ३ ज्ञानस्वरूपाः कौली. १ पञ्चारचक्रपरिवर्ततेचित्यु.१४८ तै.पा.३२११५८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy