SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ पदार्थ पदार्थप्रविभागज्ञः कार्याकार्यवि निर्णयम् । जानात्यधिगतश्चान्यो गृहं गृहपतिर्यथा पदार्थभावनादाद बन्ध इत्यभिधीयते पदार्थभावना षष्ठी ( भूमिका ) [ महो. ५/२५+ पदार्थवृन्दे देशदिधिया सन्त्यज्य दूरतः । माशीतलान्तःकरणो नित्यमात्मपरी भव उपनिषामयमहाकोशः Jain Education International अक्ष्युप. १५ महो. २।४१ वराहो. ४/१ अ. पू. ५/६९ यो. शि. ३१६ ८१४९ पदेभ्यो वाक्यसम्भवः पयां भूमिर्दिशः श्रोत्रात्] [ऋ.अ. [ = मं. १०/९० १४+बा.सं.३१।१३ + पु. सु. १३ पशूद्रोऽमजायत पु. स. ११ [म. म. ८|४|१९ = मं. १०/९०/१२ + वा.सं.३१।११ पद्मक पद्मासनं पद्मनयनं पद्मवान्धवं सूर्यता. ११८ पार्क स्वस्तिकं वापि भद्रासन मपि वा । बड़ा योगासनं सम्यगुत्तराभिमुखः स्थितः । नासिकापुरमा पिधायैकेन मारुतम् । आकृष्य धारयेदमिं शब्दमेव विचिन्तयेत् पद्मकोशप्रतीकाश हवयं पद्मकोशप्रतीकाशं... हृदये चाप्यधोमुखं... तस्य मध्ये महानग्निः... तस्य मध्ये वहिशिखा... तस्याः शिखाया मध्ये परमात्मा व्यवस्थितः चतुर्वे. ४/६ पद्मपत्रमिवच्छिन्नमूर्ध्ववायुविमोक्षणे । भुवोर्मध्ये ललाटस्थं तज्ज्ञेयं निरञ्जनम् पद्मपत्रमिवाम्भसा पद्मसूत्र निभा सूक्ष्मा शिखाभादृश्यते परा!... वरदं सर्वभूतानां सर्व व्याप्यैव तिष्ठति अ.ना. १९,२० महाना. ९१६ २ योगत. १४ भ.गी. ५।१० १ प्रणवो. १०,११ पद्मसूत्रनिभा सूक्ष्मा शिखा सा दृश्यते परा । सा नाडी सूर्यसंकाशा ब्र. वि. १० पद्मयोद्घाटनं कृत्वा बोधचन्द्राग्नि. सूर्यकम् । तस्य हृद्वीजमाहृत्य आत्मानं चरते ध्रुवम् ध्या. बि. ३५ पयला पद्माक्षे स्थापितो मेरुर्निगीर्णो भृङ्ग सूनुना । निदाघ विद्धि वाहकत्वं जगदेवद्धमात्मकम् पद्मासनगतः स्वस्थो गुदमाकुळच्य साधक: ।... ब्रह्मग्रन्थि ततो भिवा विष्णुमन्थि भिनत्यतः।... सहस्र कमले शक्तिः शिवेन सह मोदते योगकुं. ११८३ पद्मासनस्थ एवासौ भूमिमुत्सृज्य वर्तते । व्यतिमानुषचेष्टादि तथा सामर्थ्य मुद्भवेत् पद्मासन स्थितो योगी नाडीद्वारेषु पूरयन् । मारुतं कुम्भ यन्यस्तु स मुक्तो नात्र संशयः पद्मासनं समारुह्य समकायशिरोधरः । नासाप्रदृष्टिरेकान्ते जपेदोङ्कारमध्ययम् ३५७ महो. ४/६५ होमः । यत्प्रातः सोऽयं प्रातः । यद्दर्शे तद्दर्शनम् । यत्पौर्णमास्ये १यो. रु.५५ For Private & Personal Use Only ध्या. बि. ७० पद्मासनं सुसंस्थाप्य जानूर्वोरन्तरे करौ । निवेश्य भूमावातिष्ठे त्रि.मा.२।४१ द्वयोमस्थः कुक्कुटासनः पद्मासनं सुसंस्थाप्य तदंगुष्ठद्वयं पुनः । व्युत्क्रमेणैव हस्ताभ्यां बद्धपद्मासनं त्रि. प्रा. २ । ४० पद्मासनासीनः कृष्णभ्यानपरायणः शेषदेवोऽस्ति राघोप. ११३ यो. चू. ७१ पद्मास्य वक्षाः परमः सुपुण्यः पद्मा जनित्री परमस्य वासः पद्मिन्य इव हेमन्ते श्रीयन्ते भोगवासना: [ महो. ५/७८+ पद्मे स्थितां पद्मवर्णां तामिहोपह्वये । श्रियम् [ ऋ. खि. ५१८७/४ + श्रीसू. ४ पद्म दक्षिणकर्णे तु महापद्मस्तु वामके शङ्खः शिरः प्रदेशे तु गुलिकस्तु भुजान्तरे पारमा. ७/७ गारुडो. ३ पद्रयां भूमिर्दिशः श्रोत्रात् [ ऋ. . ८|४|१९ [ = मं. १०।९०११४वा. सं. ३१।१३ + चियु. १२/६ पद्भार शूद्रो बजायत [ सुबा. १/४+ चियु. १२/६ [+ऋ. मं. १०/९०।१२+ वा. सं. ३१।११ पयसा यं प्रानीयात्सोऽस्य सायं मुकिको. २१४१ www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy