SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ यत्पदं उपनिषद्वाक्यमहाकोशः यत्प्रथ ४६९ यापदं विमलमद्वयं शिवं तत्सदा । यत्पुरुषेण हविषा देवा यज्ञमतन्वत हमिति मौनमाश्रय वराहो. ३१६ [३. अ. ८।४।१८।६% मं.१०१९०६ यत्परं तेजस्तत्रेधाऽभिहितमन्ना [वा. सं. ३२१४+पु.सू.१६ चित्त्यु. १२।३ आदित्ये प्राण एतद्वादत. यत्पुरुषेणेत्यनया सृष्टियज्ञः समी. स्वरूपं नभस: खेऽन्तर्भूतस्य रितः । अनेनैव च मन्त्रेण यदोमित्येतदक्षरम मैत्रा. ७११ मोक्षश्च समुदाहृतः मुद्गलो. १२६ यस्परं नापरं त्यजति स यत्पूर्णानन्दैकबोधस्तद्ब्रह्मैवाहमजाप्रदभिधीयते ब्रह्मो. १ स्मीति कृतकृत्यो भवति प. हं. ९ यत्परं ब्रह्म स एकः, य एकः स यत्पृथिव्यार रजस्वमान्तरिक्ष रुद्रः, यो रुद्रः स ईशानः...स विरोदसी। इमारस्तदापो भगवान्महेश्वरः [अ.शिरः.३४बटुको. १९ वरुणः पुनात्वघमर्षणः महाना. ६४ यत्परं ब्रह्म सर्वात्मा विश्वस्यायतनं यत्पौर्णमास्ये तत्पौर्णमास्यम् कठरु. ३ महत् । सूक्ष्मात्सूक्ष्मतरं नित्यं यत्प्रज्ञानमुत चेतो धृतिश्च यज्योस त्वमेव त्वमेव तत् कैव. १६ तिरन्तरमृतं प्रजासु । यस्मान्न यत्परात्परतो इयं तन्मे मनः शिव ऋते किश्चन कर्म क्रियते तन्मे मनः... १ शिवसं.३+ २ शि. सं.४ सङ्कल्पमस्तु २ शिवसं. १७ (मथ) यत्पशुभ्यातृणोदकं यत्प्रत्यक्षं तहे इति शौनको.४७ विन्दति तेन पशूनां (लोकः) यत्प्रथमं तच्चतुररं यद्वितीयं तचतु बृह. १।४।१६ यत्पश्यति तु तत्सर्व ब्रह्म पश्यन्म रं यत्तृतीयं तदष्टारं यातुर्थ माहितः । प्रत्याहारो भवेदेष तत्पश्चारं यत्पञ्चमं तत्पश्चार ब्रह्मविद्भिः पुरोदितः यच्छष्ठंतदष्टारं तदेतानि पडेव जा. द. ७१३ नारसिंहानि चक्राणि भवन्ति नृ. षट्च. १ यत्पश्यमानमात्माभिजुषाण मन्तः.. यत्प्रथम तदाचक्रं यद्वितीयं तत्सुसुषुप्त्यानभिगम्यमानाय स्वाहा पारमा. ११८ चक्रं यत्ततीयं तन्महाचक्र यत्पादाम्बुरुहद्वद्वं मृग्यते विष्णुना ...तदेतानि षडेव नारसह । स्तुत्वा स्तुत्य महेशान सिंहानि चक्राणि भवन्ति नृ. षट्च. २ मवानसगोचरम् शरभो. १७ यत्प्रथम तदान्तरवलयं भवति । यत्पितृभ्यो निपृणाति यत्प्रजा यहितीयं तन्मध्यमं वलयं मिच्छते तेन पितणां (लोकः) वृह. १।४।१६ ...तदेतानि त्रीण्येव वलयानि यत्पितृभ्यः स्वधा करोत्यप्यपस्त भवन्ति नृ. षट्च. ३ पितृयज्ञः सन्तिष्ठते सहवे. १४ यत्प्रथमं तद्धृदये, यद्वितीय यपिबति तदस्य सोमपानम् तच्छिरसि, यत्तृतीयं तच्छि(शारीग्यज्ञस्य ) महाना. १८१ खायां, यचतुर्थ तत्सर्वेष्वङ्गेषु यत्पुण्डरीकं पुरमध्यसंस्थम् । यत्पञ्चमं तत्सर्वेषु यत् षष्ठं तत्रापि दहं गगनं विशोकस्त तत्सर्वेषु देशेषु नृ. षट्च. ७ स्मिन्यदन्तस्तदुपासितव्यम् महाना. ८.१६ (सहोवाच.) यत्प्रथमं नाभ्यकीर्तयो यत्पुरुषं व्यदधुः कतिधा व्यक नामग्राहमथ नानुवत्स्य इति शौनको. ११५ ल्पयन् [ .अ.८।४।१९ म.१०१९०११+ (अथ) यत्प्रथमास्तमिते [वा. सं. ३१।१०+पु.सू.११ चित्त्यु. १२१५ तन्निधनम् छांदो. २।९।८ ७ दशषु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy