SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ यत्तच्छा. उपनिषवाक्यमहाकोशः यत्पश्च. यत्तच्छान्तमजरममृतमभयं परम् प्रश्नो. ५/७ यत्तारं तत्सूक्ष्मं यत्सूक्ष्म तच्छुच्छं यत्तज्ज्ञानं मतं मम भ.गी. १३२३ यच्छुळं तद्वैद्युतं यद्वैद्युतं यत्तत्तत्पुरुषं प्रोक्तं वायुमण्डल तत्परं ब्रह्म [ म.शिरः.३१४+ बटुको. १९ संवृतम्। पञ्चाग्निना समायुक्तं.. पञ्चत्र. १० । यत्तासां दिशामन्तस्तद्गमयांचकार यत्तत्तामसमुच्यते ___ भ.गी. १८१२५ (मा. पा.) वृ. उ. २।३।१० यत्तत्त्वं तदसौ स्थित:(मात्मा ब्रह्म) म.पू. ३२२,२३ : यतु कामेप्सुना कर्म भ. गी. १८२४ पत्रिगुणमव्यक्तं नित्यं सदसदा यत्तु कृत्स्नवदेकस्मिन् म. गी. १८२२ त्मकम् । प्रधानं प्रकृति प्राहु यत्तु चञ्चलताहीनं तन्मनोरविशेष विशेषवत् भवसं. २०१३ ऽमृतमुच्यते महो. ४।१०१ यत्तत्पदं पञ्चपदं तदेव स वासु | यत्तु नो दृश्यते किश्चिद्यन्नु किचि. देवो न यतोऽन्यदस्ति गो. पू. ४।३ दिव स्थितम् । मनः षष्ठेन्द्रियायत्तत्सत्यं विज्ञानमानन्दं ( ब्रह्म ) म.र. १४।११ तीतं तन्मयो भव वै मुने प. पू. १२२१ यत्तत्सात्त्विकमुच्यते भ.गी. १८२३ | यत्तु पौरुषयत्नेन कृतं तन्मध्यम (अथ) यत्तदजायत सोऽसा ___ भवेत् ( रुद्राक्षछिद्रं ) रु. जा. १३ वादित्यः छांदो. २१९।३ यत्तु प्रत्युपकारार्थे । भ.गी. १४२१ यत्तदग्रेऽमृतोपमम् भ. गी. १८१३८ । यत्तुर्योङ्काराप्रपरास्थिर भूमिवरायत्तदने विषनिव भ. गी. १८३७ सनम् । प्रतियोगिविनिर्मुक्तं यत्तदद्रेश्यमग्रामगोत्रंरूपवर्जितम् रुद्रह.३१ तुर्यतुर्थनहं महः नृ. पू. शीर्षक यचन्द्रेश्यमबाह्यमगोत्रमवर्णमचक्षुः । यत्तु होतर्गायत्री कथं हलीभूतो श्रोत्रं तदपाणिपाद...तबूतयोनि वहसीति गायत्र्यु, ५ परिपश्यन्ति धीराः मुण्ड. ११६ (मथ) यत्तृतीयममृतं तदादित्या यत्चदव्यक्तमजरमचिन्त्यमज उपजीवन्ति वरुणेन मुखेन न मव्ययम् भवसं.३३ __ वै देवा अनन्ति छांदो. ३२८१ यत्तन्नस्तत्पश्चमस्य, यसिंहः प्रचो यत्तृतीयं तच्छिखायो, यचतुर्थ ___ दयादिति तत् षष्ठस्य नृ. पट्य. ५ तत्सर्वेष्वङ्गेषु नृ. षट्च . ७ यत्तपस्यसि कौन्तेय भ.गी. ९।२७ । यत्तृतीयं तद्बाह्यं वलयं भवति नृ. षट्च. ३ (अथ) यत्तपोदानमार्जवमहिंसा यत्ते कश्चिदब्रवीत्तच्छणवामेति बृह. ४।शर सत्यवचन मिति वा अस्य यत्ते रूपं कल्याणतमं तत्ते पश्यामि बृह. ५।१५।१ दक्षिणाः छांदो. २१७१४ यसुसीमंहृदयमधिचंद्रमसिभितम् कौ. त. २।८ यत्तप्यथा बहुधा मे पुराचित्तन्नु भुवे. यत्ते सुसीमे हृदये हितमन्तः ऽहमुरणोबोभुवे । ऋतस्य पन्था प्रजापतो। मन्येऽहमांतद्विद्वांसं मसि हि प्रपन्नोऽयसे स मे माहं पौत्रमघं रुदम् को. त. २११० सत्यमिदेकमेहि बा. मं. २२ यत्तेऽयं प्रीयमाणाय भ.गी. १०१ यचत्सात्विकमुच्यते भ.गी. १८१२३ यत्त्वयोकं वचस्तेन भ. गो. १११ यचत्य ज्योतिरिव सम्पचती यत्वश्चम तत्सर्वेषु... यत् षष्ठं त्यतस्तावमचिरेणैति मैत्रा. ६।२७ । तत्सर्वेषु देशेषु नृ. षट्च.७ यवस्य पीठं हैरण्याष्टपलाशमम्बुजं गो. पू. ३१ (अथ) यत्पञ्चमममृतं तत्साध्या यचानि तु मुग्धतरमुनिशब्दवाच्यैः उपजीवन्ति ब्रह्मणा मुखेन न जीवबुदैः रचितानीतिभवन्ति स्वसंवे. १ वै देवा अश्नन्ति छांदो. ३११०१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy